SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ मूलम् : (२२) वज्जेज्जाऽणेगोवघायकारगं गरहणिज्जं बहुकिलेसं आयइविराहगं समारंभं । न चितेज्ज परपीडं । न भावेज्ज दीणयं । न गच्छेज्ज हरिसं । न सेवेज्ज वितहाभिणिवेसं । उचियमणपवत्तगे सिया । एवं न भासेज्ज अलियं न फरुसं, न पेसुन्नं, नाणिबद्धं । हिय-मिय-भासगे सिया । एवं न हिंसेज्ज भूयाणि । न गिण्हेज्ज अदत्तं । न निरिक्खेज्ज परदारं । न कुज्जा अणत्थदंडं । सुहकायजोगे सिया। छया : (२२) वर्जयेदनेकोपघातकारकं गर्हणीयं बहुक्लेशं आयतिविराधकं समारम्भं न चिन्तयेत् परपीडां । न भावयेत् दीनतां । न गच्छेत हर्ष । न सेवेत वितथाभिनिवेशं। उचितमनः प्रवर्तकः स्यात् । न भाषेताऽलिकं, न परुषं, न पैशुन्यं, नानिबद्धं । हितमितभाषक: स्यात् । एवं न हिस्यात् भूतानि । न गृहणीयाददत्तं । न निरीक्षेत परदारान् । न कुर्यादनर्थदण्डं। शुभकाययोगः स्यात् । शब्दार्थ: अणेगोवघायकारगं = मने पाने उपधात ४२नार गरहणिज्जं = ४२वसाय सूत्रम्-२
SR No.022133
Book TitlePanchstura
Original Sutra AuthorHaribhadrasuri
Author
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages208
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy