Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay
View full book text
________________
चंद्रिकासमेतः
नप्रातिलोम्यात्पंचमंप्रतीम् । यथावा ॥ तदोजसस्तद्यशसः स्थिताविमौवृतिचित्ते कुरुतेयदायदा ॥ तनोतिभानोः परि वेषकैतवात्तदा विधिः कुंडलनांविधोरपि ॥ केचिदनन्वयोपमे योपमाप्रतीपानामुपमा विशेषत्वेन तदंतर्भावमन्यते । अन्ये तुपंचमंप्रतीप प्रकारमुपमानाक्षेपरूपत्वादाक्षेपालंकारमाहुः १६ प्रतीपमिति । क अर्थः प्रयोजनंयस्यतत्तथा । अनर्थकमितियावत्तस्यभावः कैमर्थ्य | तदपिप्रतीपमन्वते आलंकारिकाइतिशेषः । ननूपमानस्यपद्म चंद्रादेराल्हाद विशेषरूप प्रयोजनसच्वात्कथमनर्थकत्वमतआह । उपमेयस्यैवेति । उपमानधूर्व हत्वेनोपमानकार्य कारित्वेन । अयंचोपमान कैमर्थ्य हेतुः । अतश्चोपमान कै मर्थ्यमित्यध्याहार्य | आल्हा दविशेषादेरन्यलभ्यत्वेनप्रयोजनत्वासंभवात्कैमर्थ्यमितिभावः । उपमानप्रयोजकधू र्वहत्वेनेतिपाठे उपमानंप्रयोजकं यस्याइति बहुव्रीहिः । ननूपमान कैमर्थ्यस्योपमानाक्षेप वाक्षेपइतिवामनसूत्रेणाक्षपालंकारत्वेनेाक्तत्वात्कथंप्रतीपत्त्रमत आह । उपमानप्राति लोम्यादिति । उपमानप्रतिकूलत्वादिसर्थः । प्रतिकूलवंचतिरस्कारप्रयोजकखमित्यु क्तम् । तथाचप्रतीतसामान्यलक्षणाक्रांतत्वात्प्रतीपांतर्भावएवोचितइतिभावः । त दोजसइति । नैषधयेनैषधवर्णनमिदं विधिर्ब्रह्मातस्य नलस्यैौजसः प्रतापस्यतद्यशसश्च स्थितौसयामिमौसूर्य चंद्रौटथा प्रतापज्योत्स्नादेः कार्यस्यताभ्यामेवोपपत्तेर्निरर्थकावि तिचित्तेयदायदाकुरुते तदाभानोर्विधोश्व परिवेषस्य परिधेः कैतवाच्छला कुंडलनांवैयर्थ्य सूचिकांरेखावेष्टनांकरोतीत्यन्वयः । अत्रचनायंपरिवेषः किंतु कुंडलनेस पन्हुतौ कैम
रूपप्रतीपस्यांगत्वात्तयोरंगांगी भावलक्षणःसंकरः । यद्यत्पापमित्यादिवच्चतत्पदे वीप्सायाकरणं न दोषइतिबोध्यम् । केचिद्दं डिप्रभृतयः अनन्वयोपमाप्रतीपानामि तिप्रतीपपदेन चात्राद्यभेदत्रयमेवगृह्यते नत्वंत्यभेदद्वयमपि । तत्रोपमितिक्रिया निष्पत्तेर भावेनोपमांतर्भावस्यासंभवात् । वस्तुतस्त्वाद्यभेदत्रयस्यापिनोपमांतर्गतिर्युक्ता । च मत्कारंप्रतिसाधर्म्यस्यप्राधान्येनाप्रयोजकत्वात् । सामर्थ्यनिबंधनउपमानतिरस्कार एवदितत्र चमत्कृतिप्रयोजकतयाविवक्षितः नतु साधर्म्यमेवमुखतश्चमत्कारितयाविव क्षितमितिसहृयसाक्षिकम् । एवमनन्वयोपमेयोपमयोरपिनसादृश्यस्य चमत्कारितया प्राधान्येनविवक्षा किंतुद्वितीयतृतीयसदृशव्यवच्छेदोपायतयेतिनतयोरप्युपमांतर्ग तिर्यु ज्यते । अन्यथा सादृश्यवर्णनमात्रेणोपमांतर्भावे ॥ धैर्यलावण्यगांभीर्यप्रमुखैस्त्वमुदन्वतः॥ गुणैस्तुल्यो सिभेदस्तुवपुषैवेदृशेनत' इतिव्यतिरेकालंकारस्याप्युपमांतर्गतिःस्यात्। तत्र साधर्म्यसमानाधिकरण वैधर्म्यमेवचमत्कारेप्रधानं नतुसाधर्म्य मितिचेत्तुल्यमिदं प्रतीपा
१५

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 202