________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०५
नोपलक्ष्यते तद्यथा १ संवत् ११६५ मे मतान्तरसे १२१३ या १४ में आंचलीया, २ संवत् १२५० मे पूर्णिमा पक्षीया, पूनमीया सार्धपूनमीया, ३संवत् १२८५ मे चित्रवालगछसें तपगछभया, ४ संवत् १५२४ अथवा २८ में लौंकामत भया, संवत् १५२४ में ५ कडवा मत, ६ संवत् १५३१ में गुजराती लुंका भया, ७ संवत् १५७० में बीजामती भया, ८ संवत् १५८५ नागोरी लौंकामत भया, इसी अरसेमें ९ पाटणीया मती, १० सागरमती, ११ कोथलमती १२ आत्ममती १३ पायचंदमती, १४ चिंतामती, १५ आगमियामती, १६ काजामती, १७ शाकरियामती, १८ संवत् १६१७ में धर्मसागरसें तपामती हुवा, १९ ढूंढीयामती भया १७०० में, २० संवत् १८१५ में तेरापंथी मत भया, २१ त्रिस्तुतिमतं १९२४ में भया, इत्यादि अनेक मतमतान्तर हैं, गच्छेषु प्रायशः चतुर्थी सांवत्सरिक प्रतिक्रमणं कुर्वन्ति, प्रायशः मतेषु पंचम्यां सांवत्सरिकं कुर्वन्ति, अधुना एतेषां मतानामपिगच्छशब्देन उपलक्षणं कार्यते, इति दृश्यते श्रीवीरायुः ७२ वर्षे श्रीगौतमायु ९२ तत्पदे १ श्रीसुधर्मास्वामितत्पदे २जंबूस्वामितत्पदे ३श्रीप्रभवसरिः तत्पदे ४श्रीशय्यंभवसूरिः तत्पदे ५ श्रीयशो भद्रसरिस तत्पदे ६आर्यसंभूतिविजयसूरि तत्पदे ७ श्रीभद्रबाहुखामितत्पदे ८ श्रीस्थूलभद्रस्वामितत्पदे ९ श्रीआर्यमहागिरितत्पदे १० आर्यसुहस्तिसरिः श्रीसंप्रतिराजा प्रतिबोधक सवाकोटिबिंब सवालक्ष प्रासाद३३ सहस्र जीर्णोद्धार ९५ सहस्र पित्तलमय प्रतिमा ७०० दानशालामंडावी' पहवा संप्रतिराजाप्रतिबोधक' श्रीआर्यसुहस्थिसूरिः ११ श्रीकालिकपरिः श्रीसंडिलमूरिः १२ श्रीरेवतीमित्रसरिः १३ श्रीधर्मसरिः १४
२७ दत्तसूरि
For Private And Personal Use Only