Book Title: Jinduttasuri Charitram Uttararddha
Author(s): Jinduttsuri Gyanbhandar
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 206
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Achan ५६३ नहिं लिखसके, और यह ग्रन्थ खंड खंड करके पूर्णताको प्रसन्नताको प्राप्त भया, सो प्रेरकवर्ग क्षमा करेंगे, नमः श्रीवर्धमानाय, श्रीमते च सुधर्मणे । सर्वानुयोगवृद्धेभ्यो, वाण्यै सर्वविदस्तथा ॥१॥ अज्ञानतिमिरांधानां, ज्ञानांजनशलाकया। नेत्रमुन्मीलितं येन, तस्मै श्रीगुरवे नमः ॥ २॥ षट्त्रिंशत् गुणरत्ननीरनिलयः श्रीशंखवालान्वयः। प्रस्फुल्लामलनीरसंभवगणाव्याकोशहंसोपमाः॥ क्षोणीनायकनम्रकमदलनादीपाख्यसाध्वंगजाः । शर्म श्रेणिकरा जयन्तु जगति श्रीकीतिरत्नाह्वयाः १७ अब्धिलब्धिकदंबकस्य तिलको निःशेषसूर्यावलेरापीडः प्रतिबोधनैपुणवताभग्रेसरो वाग्मिनां ॥ दृष्टान्तो गुरुभक्तिशालिमनसां मौलिस्तप:श्रीजुषां। सर्वाश्चर्यमयो महिष्ठसमयः श्रीगौतमः स्तान्मुदे ॥१८॥ दासानुदासा इव सर्वदेवा ।। यदीयपादाब्जतले लुठन्ति ॥ मरुस्थलीकल्पतरुः स जीयात् । युगप्रधानो जिनदत्तसूरिः॥१॥ चिंतामणिः कल्पतरुर्वराकः । कुर्वन्ति भव्याः किमुकामगव्या । प्रसीदतः श्रीजिनदत्तसूरेः। सर्वे पदाहस्ति पदे प्रविष्टाः ॥२॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240