Book Title: Jinduttasuri Charitram Uttararddha
Author(s): Jinduttsuri Gyanbhandar
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 211
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५६८ लाश्च ते गणभृताः कुर्वन्तु मे मंगलं ॥७॥ देव्याश्चाष्टजयादिका द्विगुणिता विद्यादिका देवताः श्रीतीर्थकरमातृकाच जनका यक्षाश्च यक्षीश्वराः । द्वात्रिंशत्रिदशा ग्रहाः निधिसुराः दिकन्यकाश्चाष्टधा दिक्षालादश इत्यमी सुरगणाः कुर्वन्तु मे मंगलं ॥८॥ इत्थं श्रीजिनमंगलाष्टकमिदं कल्याणकालेऽर्हता पूर्वाग्लेपि महोत्सवेपि सततं श्रीसौख्यसंपत्करं । ये शृण्वन्ति पठन्ति तैश्च मनुजैर्द्धर्मार्थकामान्विता लक्ष्मीराश्रयते व्यपायरहिताः कुर्वन्तु मे मंगलं ॥ ९ ॥ इति मंगलाष्टकं संपूर्णम् ॥ ॥अथ द्वितीयमंगलाष्टकं लिख्यते ॥ अर्हन्तः शरणं सन्तु, सिद्धाश्च शरणं मम, शरणं जिनधर्मों में, साधवः शरणं सदा ॥१॥ नमः श्रीस्थूलिभद्राय, कृतभद्राय तायिने, शीलसन्नाहमाविद् , यो जिगाय सरं रयात् ॥ २॥ गृहस्थ स्थापि यस्यासन् , शीललीला महत्तराः, नमः सुदर्शनायास्तु, दर्शनेन कृतश्रिये ॥३॥ धन्यास्ते कृतपुण्यास्ते, मुनयो जितमन्मथाः, आजन्मनिरतीचारं, ब्रह्मचर्य चरंति ये ॥४॥ निःसत्त्वो भूरिकर्मा हि, सर्वदाऽप्यजितेन्द्रियः, नैकाहमपि यः शक्तः, शीलमाधातुमुत्तमं ।।५।। संसार तव निस्तारपदवी न दवीयसी, अन्तरा दुस्तरा न स्युर्यदि रे मदिरेक्षणाः ॥६॥ अनृतं साहसं माया, मूर्खखमतिलोभिता, अशौचं निर्दयत्वं च, स्त्रीणांदोषाः स्वभावजाः ॥७॥ या रागिणि, विरागिण्य: स्त्रियस्ताः कामयेत का, सुधीस्तां कामयेन्मुक्तिं, या विरागिणि रागिणी ॥८॥ एवं ध्यायन भजेनिद्रा, स्वल्पं कालं समाधिमान् , भजेन्न मैथुनं धीमान् , धर्मपर्वसु कर्हिचित् ॥९॥ इतिरात्रौ निद्राभावे, शु. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240