________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६८
लाश्च ते गणभृताः कुर्वन्तु मे मंगलं ॥७॥ देव्याश्चाष्टजयादिका द्विगुणिता विद्यादिका देवताः श्रीतीर्थकरमातृकाच जनका यक्षाश्च यक्षीश्वराः । द्वात्रिंशत्रिदशा ग्रहाः निधिसुराः दिकन्यकाश्चाष्टधा दिक्षालादश इत्यमी सुरगणाः कुर्वन्तु मे मंगलं ॥८॥ इत्थं श्रीजिनमंगलाष्टकमिदं कल्याणकालेऽर्हता पूर्वाग्लेपि महोत्सवेपि सततं श्रीसौख्यसंपत्करं । ये शृण्वन्ति पठन्ति तैश्च मनुजैर्द्धर्मार्थकामान्विता लक्ष्मीराश्रयते व्यपायरहिताः कुर्वन्तु मे मंगलं ॥ ९ ॥ इति मंगलाष्टकं संपूर्णम् ॥
॥अथ द्वितीयमंगलाष्टकं लिख्यते ॥ अर्हन्तः शरणं सन्तु, सिद्धाश्च शरणं मम, शरणं जिनधर्मों में, साधवः शरणं सदा ॥१॥ नमः श्रीस्थूलिभद्राय, कृतभद्राय तायिने, शीलसन्नाहमाविद् , यो जिगाय सरं रयात् ॥ २॥ गृहस्थ स्थापि यस्यासन् , शीललीला महत्तराः, नमः सुदर्शनायास्तु, दर्शनेन कृतश्रिये ॥३॥ धन्यास्ते कृतपुण्यास्ते, मुनयो जितमन्मथाः, आजन्मनिरतीचारं, ब्रह्मचर्य चरंति ये ॥४॥ निःसत्त्वो भूरिकर्मा हि, सर्वदाऽप्यजितेन्द्रियः, नैकाहमपि यः शक्तः, शीलमाधातुमुत्तमं ।।५।। संसार तव निस्तारपदवी न दवीयसी, अन्तरा दुस्तरा न स्युर्यदि रे मदिरेक्षणाः ॥६॥ अनृतं साहसं माया, मूर्खखमतिलोभिता, अशौचं निर्दयत्वं च, स्त्रीणांदोषाः स्वभावजाः ॥७॥ या रागिणि, विरागिण्य: स्त्रियस्ताः कामयेत का, सुधीस्तां कामयेन्मुक्तिं, या विरागिणि रागिणी ॥८॥ एवं ध्यायन भजेनिद्रा, स्वल्पं कालं समाधिमान् , भजेन्न मैथुनं धीमान् , धर्मपर्वसु कर्हिचित् ॥९॥ इतिरात्रौ निद्राभावे, शु.
For Private And Personal Use Only