________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१६
पंड पंडेल स्थिता दशमिताः सार्द्धद्वया पंक्तयः ॥ १ ॥ इति यथादृष्टं लिखितं मया नास्त्यत्र दोषोमे ।
।। संवत् ९९४ वर्षे श्रीउद्योतनसूरिणा सिद्धवटतरोरध ८४ आचार्यान् स्थापितवान् तेच श्रीवर्धमान, सर्वदेवादयः ज्ञेया तेर्षा ८४ शाखा विस्तीर्णा जाता अवि, द्वितीयपक्षे, बृहत् वटतरोर्मूले अष्टौ आचार्यान् स्थापिताः तेषां क्रमेण ८४ शाखा विस्तीर्णाः श्रीवडगछस्थापक: जंवड, दुगड, गोखरू, पोकरणा, वरडीया, रूणवाड, हींगड, श्रीमाल, डूंगरीया राँक्याँण, तवभोया, मालविया, मालपुरा, प्रतिबोधकः ।
॥ अथ श्रीसूरिभिर्निजगछीया ये श्राद्धाः प्रतिबोधितास्तेषां नामानि लि० तत्र ओसवालगोत्राणि यथा - जंबड घिन्ना १ लोढा २ छजलाणि ३ वेगवाणि ४ डांगर ५ नाहर ६ दूगड ७ गोखरू, चौधरी ८ पीपाडा, गोगड ९ जोगड, संघवी १० रूणवाल, ११ जडिया', १२ तेलखाण १३ हींगड, लिंगा १४ नवलखा भूतेडिया १५ बहुराछत्री, बहूरामट्टा, रायबहूरा, सुरहीयाबहूरा, १५ सोनी सोनीगरा बूंजडिया गंगोदरा सुरहीयासोनी सेठीयासोनी १६ छोहरीयालाडा १७ चंडालिया १८ सांखुला १९ कठोतिया २० सूख्या २१ पोकरणा २२ बंभ २३ वरहडिया २४ इत्यादि ओसवालगोत्राणि अथ श्रीमालगोत्राणि लिख्यंते इंगरिया १ रांक्यांग २ नवलखा ३ माधलपूरा ४ मालविया एते ५ चहुअण श्रीजयशेखरसूरि प्रतिबो० माधल पुरा रह्या सो माधलपुरा श्रीमाल ४ गर्दणा, गाथा, गोयम सोहमजंबु, पभवापमुहआयरिया, तुमदिहं ते
For Private And Personal Use Only