________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३२
परिष्ठापने निर्विकृतिकम् ३ गुरुणा सह संस्तारकमुखवस्त्रिका प्रतिलेहे निर्विकृतिकम्, मार्गश्रमग्लानत्वादि २ कारणं विना ४ गुरोरनापृच्छा साधुभ्यो वस्त्रादिदानं न कार्य अन्यत्र पृथक्संघाटकात्, ५ पात्र १ त्रेपणक २ घटभंगे ३ आचाम्लं चेतणी १ ढांकणी २ प्रभृतिभंगे, निर्विकृतिकम्, ७ आत्मरुच्या गृहस्थपार्श्वात्किमपि न आनाय्यं किंतु संघाटकं प्रति पृष्ट्वा ८ विंशतिवर्षपर्यायं विना योगपट्टादिन ग्राह्यं ९ सन्निधिधारणवर्जनं १० संस्तारके सामान्यतपोधनस्य कंबलिका निषेधोग्लानवर्ज ११ क्रीतादिना वस्त्रादि अपूर्व न आनाध्यं १२ सागरिकसमक्षं गाढकलहे आचाम्लं, अज्ञाते निर्विकृतिकम् १३ सागारिकेभ्यो याचकेभ्यश्च निजान्नपानादि न देयं ९४ उपाध्याय १ वाचनाचार्ययोर्मण्यक्षतपूजानिषेधः १५ गुरोराज्ञया विहारो गमनागमनादिकः १६ उपाध्याय १ वाचनाचार्याणां २ प्रावृतानामेवोपयोगकरणं आचार्यवत् १७ उपाध्यायवाचनाचार्याणामारात्रिकावतारणन १८ प्रथमदिने आचार्यो १ पाध्याय २ वाचनाचार्यैर्यथा ज्येष्ठं रानिकपादशौचं कार्य १९ उपाध्याय १ वाचनाचार्याणां २ पृष्ठपट्टेकंबलं वस्त्रं च नास्ति, २० भोजनकाले आचार्योपाध्यायैरये पट्टकं धार्य, न वाचनाचार्येण २१ व्याख्यानारंभे गच्छाधिपतेर्नमस्कारकथनं प्रतिक्रमणे तन्नामकथनं च, २२ दीक्षादानं मूलगुरोः तदाज्ञया आचार्याणांच २३ सागारिकदृष्टौ उच्छोलनाभ्यंग निषेधः अन्यत्र हस्तपादशौचात् २४वर्षाचतुर्मास्यां एका विकृतिर्वीरकल्याणके च बालग्लानवर्ज २५राद्ध काचरनिषेधः २६ देवस्वं ज्ञानघनंच न क्वापि व्यापार्य देव ज्ञान कार्यादन्यत्र २७ पूर्णिमामा वस्योर्नदीखरदेववंदनं २८ कार्त्तिक
For Private And Personal Use Only