Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीजीरापल्लीमण्डनश्रीपार्श्वनाथस्तोत्रम् पादद्वन्द्वं विश्वेशानं सर्वैश्वर्य पाणिश्री, लक्ष्मी कक्षी कीशांत्मा वक्षः पक्षः सुब्रह्मा। इत्यात्मानं नानादेवाध्यात्म्यं धत्ते यत् पार्श्व, स्तत् किं मन्ये दातुं शश्वत्सम्पद्भोगं भक्तानाम् ॥ १० ॥ श्रीपाश्वोच्चैौलौ लक्ष्या नामूः फाण्यः श्रेण्यः स्युः किंतु क्रीडावासाः सप्तद्वीपश्रीणां सुक्रीडाः । भक्त्याऽऽसत्त्या यं वा रक्तानां नैवं चेत्तत् कस्मा, दर्हन्नाम ध्यानस्थानां क्रीडन्त्येताः संस्ताये ॥ ११ ॥ पार्श्वेश त्वं शश्वत् सम्पदोऽसीत्येतां स्वख्याति, धत्सेऽस्म्यर्थी खेष्टस्पृष्टावेषोऽहं तु त्वन्नाथः। तेनानेहः क्षेपापायं विश्वैश्वर्य मे कुर्या, यस्मात् स्वामी विश्वाधारः किं नो दत्ते भक्तेष्टम् ॥१२॥ अन्ये देवा देवाभासा हेत्वाभासा यद्वन्नो, साध्यायालं मानाध्यक्षानध्यक्षाभ्यां त्रैलोक्ये । यस्माजीरापल्लीपार्श्वः पक्षे जीवे सन्मोक्षं, साध्यं साध्यत्येते नैषः सत्यो हेतुः सत्सिद्धौ ॥ १३ ॥ स्वाकुंभद्भचिन्तारत्नं द्यो धेनुर्वा त्वन्नाम्नि, .. स्थास्तूपाख्येत्येतत्सत्यं विश्वस्वामिन् यल्लोके। अर्हगोत्रं सत्यं मन्नं यन्त्रं तन्त्रं बिभ्राणा, श्चित्ते भक्ताः किं किं प्रापुर्नेहाहार्यायैश्वर्यम् ॥ १४ ॥ पार्योपास्यस्फूर्जत्पार्थः श्रीपार्धात्तैर्हन्त्री ते, मूर्तिस्फूर्तिदृष्टाभीष्टश्रेण्यैकस्यास्या न स्यात् । सौभाग्यश्रीभाग्यारोग्याभङ्गाभोगोद्यद्भोगा, स्वादा मन्दामोदोदारश्रेयःसौख्याख्येयायै ॥ १५ ॥ । १ ल० इत्यत्र एकपक्षे विष्णुः । २ एकपक्षे शंभुः। ३ सु० एकपक्षे ब्रह्मा । ४ गृहे। ५ निर्विलंबम् । ६ मिथ्याभासहेतवः । ७ समर्थाः । ८ प्रमाणप्रत्यक्षपरोक्षाभ्याम् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101