Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh

View full book text
Previous | Next

Page 75
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६६ श्रीजिनस्तोत्रकोशः सार्वे सर्वतमोपहत्वपदवीसिद्ध्यै स्वयं सेवते, किं बिम्बं सवितुर्महोदयमयं तेजोऽत्र किं वाऽद्भुतम् । अष्टादृष्टमहेन्धनातिदहने वह्निः स्वशक्ति प्रभु, किं वा प्रार्थयते तवेति विवुधो वक्तीश ! भामण्डलम् ॥ ९॥ दिव्याशोकतरुं सुरैः प्रकटितं सूतप्रकाशं ध्वनि, नव्यश्रव्यपदार्थसार्थसुपथं सिंहासनं चामरम् । छत्रैकत्रितयं मनोहररवं सदुन्दुभिर्भासुर, ज्योतिर्मण्डलमित्यवेक्ष्य न मुदस्ते कस्य तेनुः प्रभो!॥१०॥ इत्थं स्तौति मुदा (?) मुदाररसभृद्यः सार्च ! सर्वोत्तरा मेयैश्वर्यमहार्यमार्यसुखदासंख्यश्रियामाश्रयम् । निष्णातः सविवेकहर्षविनयश्रीसूरिहस्वेहित, श्रेणी संश्रयते सुबोधिविधिना श्रीधर्महंसोदयात् ॥ ११ ॥ इति श्रीआदिदेवस्तवनं प्रातिहार्याष्टकस्तुतिरूपं समाप्तम् ॥ ४७ ॥ अथ श्रीयुगादिदेवस्तुतिः ॥ ४८॥ श्रीसूरिहर्षविनयप्रभुताप्रतिष्ठाश्रीसूरिहर्षविनयस्मयरीणरूपः । श्रीसूरिहर्षविनयध्वनिरत्नराशौ श्रीसूरिहर्षविनयः प्रथमः श्रियेऽर्हन् १ पूज्याः सहर्षविनयस्तुतपादपद्मास्तीर्थस्थहर्षविनयश्रियमाद्धानाः। सर्वत्र हर्षविनयस्वनसन्निधाना यच्छन्तु हर्षविनयप्रसृतं जिनास्ते॥२॥ सूरीशहर्षविनयद्विपदर्पपायी सूरीशहर्षविनयस्थितिकेसरश्रीः । सूरीशहर्षविनयप्रियकक्षशाली श्रीरागमो हरिरिवोत्तमधर्महंसः॥३॥ श्रीधर्महंसललने नलिनीसधर्मश्रीधर्महंसनमनाः कमला श्रुतेशा । पद्मा श्रियेऽस्तु भविनांगुरुधर्महंसश्रीधर्महंससुमहाविजयाजयाम्बा॥ ___ इति श्रीयुगादिदेवस्तुतिः ॥ ४८ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101