Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगौडिक श्री पार्श्वनाथस्तोत्रम्
क्षेत्रं १ - वास्तु२- हिरण्य३- दास४- पशवः५ पञ्चेन्द्रियार्था६ यथा, - ऽभीष्टं शिष्टगृहस्थनैकविभवः८ सर्वाङ्गभोगप्रदः । यत्सेवा तिशयप्रभावविभयाऽवश्यं भवेद्भाविनाम् नुर्जन्मन्यभयप्रदोऽस्त्वभयदः पार्श्वः सुपार्श्वः स नः ॥ २ ॥ स्वामिंस्तावकपावकेक्षणगुणाकर्णार्हणाध्यानतः
सत्वा भक्तिभृतः स्युरिन्द्र सुरताराज्यादिभावाकराः । सुश्लोका यदि तत्किमद्भुतमिह त्वं यस्वदेकप्रभो, -
र्दाताऽसि स्वपदस्य शस्यविभुता भोगस्य सल्लीलया ॥ ३ ॥ पङ्गुर्नृत्यति भक्तिमांस्त्वयि विभो तारां दिवा वीक्षते,
starai धन्यधनt च दुर्विधविधः सम्पत्पदी किङ्करः । विश्वैश्वर्यवरो वरोऽपि यदहो निष्णो जडो गौडिक !
८५
त्वद्ध्यानप्रभवप्रभावविभुता किं किं न कुर्यान्नृणाम् ॥ ४ ॥ साक्षादेव भवोऽर्णवोभय मयस्तत्रोर्म्मयः पाथसाम् तत्तदुःखजनुर्विपत्तिविपदो नक्रादियादः स्थितिः । तत्रारङ्गवियोग रोगगतयस्तत्र त्वदेकक्रमो
पास्तिः पोतदेतदुद्धृतिपदं नृणामरीणं प्रभो ! ॥ ५ ॥ श्रीमद्रौडिकपार्श्व !! विश्वप भवन्माहात्म्यशक्त्यैव यत्
पारीन्द्रा अपि सज्जनन्ति फणिनो माल्यन्त्यमित्रा अपि । मित्रन्त्यत्र पराजयोsपि विजयत्यापच्च सम्पत्पद, -
त्येतत्साम्प्रतमाश्रितेषु यदसि त्वं सौख्य पोषाकरः ॥ ६ ॥ तत्तद्दोषविशेषपोषकलुषात्मानः कुदेवाः परे
देवाभासतया स्थिता हरिहरब्रह्मादयः किं तु मे । हृद्येकस्त्वमशेषलक्षणसखः सत्यः सुसेव्यः स्फुरन् देवत्वेन जिनः श्रितेषु शिवदः श्रीपार्श्वदृश्योऽसि यत् ॥७॥ त्वद्रूपं महिमैकरूपपरमं दृष्टं सदेकान्तहृद्
भक्तीनां बहिरामयादिविपदं नो हन्त्यमूं केवलम् । अन्तः कर्ममया ममाप्यथ पृथुस्पष्टेष्टशिष्टोन्नतिम् दत्ते केवलमत्र नापि तु विभो ! स्वर्गापवर्गश्रियम् ॥ ८ ॥
For Private and Personal Use Only

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101