Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री चिन्तामणिपार्श्वदेवाधिदेवस्तोत्रम्
राजाऽमात्यमुखाऽप्यशेषजनता मित्रत्यवश्यं श्रियः संक्रीडन्ति पदे पदे सरसता सर्वत्र सम्पन्निधिः । यद्येवं कलिरप्यहो कृतयुगत्याज्ञाजुषां ते तदा
किं चित्रं समयत्रयेऽपि जिन ! यच्चिन्तामणिस्त्वं प्रभुः ॥५॥ यत्प्राणिप्रभवप्रभावविभवैर्दानं व्रतादानिता
पूर्व सम्प्रति यस्य पूजनमनोध्यानादि चेद्भाविनाम् । सत्यानन्दपदप्रदश्रियमदाद्दत्ते च तत्साम्प्रतम् यच्चिन्तामणिपार्श्वविश्वप इहास्ते सर्वदः स्वस्तरुः ॥ ६ ॥ पार्श्वज्ञानमनन्तपर्ययमयं स्वार्थावबोधक्षमम्
प्रत्यक्षं सदहो परोक्षगमतामादाय भव्यात्मनाम् । भावोदयोतकृतेः परोपकृतिकृत्सौख्याय यज्जातवत् तत्स्थाने महतां विभूतिरखिलाऽप्यन्योपकाराय यत् ॥ ७ ॥ श्री चिन्तामणिपार्श्व विश्वप ! तवात्मारामिता दानिता सम्यक्त्वं चरणव्रतस्थितिगतिव्याख्याद्यभूत्सम्पदे । पूर्व स्वस्य परस्य सम्प्रति भवन्मूर्त्तिर्भवेद्भूतये
युक्तियुतं यदत्र विधिना पूर्णाः क्रियाः सिद्धिदाः ॥ ८ ॥ भव्यात्मोरसि जाग्रति त्वयि सति त्रस्ता इव स्युः कथम्
त्राता रोगवियोगभङ्गभयदुः श्लोकोपसर्गेतयः । सम्पत्तिस्तु पदे पदे भुवि सदानन्दोदिता चेत्तदा
किं यत्कि न भवेत्तमोभरहरोद्द्योतः सतीनोदये ॥ ९ ॥ स्वामिस्ते भवभीभिदौ भुवि सदानन्दौ पदौ सत्करौ
सारोदारपरोपकार सुकरौ कारुण्य पुण्यं सुहृत् । नेत्रं शान्तरसार्णवः सुवदनं नित्यं प्रसन्नोज्वलम्
यत्तद्युक्तमिहोदितं त्वयि विभो ! पुण्यप्रकृत्यैव यत् ॥ १० ॥ जातिव्यक्तिमयं 'जगद् यदि तदा नेतः स्तुतिस्ते तथा
किं न स्यादुचितेव जातिभिदि तत्सार्वादृशां मादृशाम् । नो चेत्स्युर्भगवंस्त्वदीयसुगुणग्रामानुवादं विना केनोपायवशेन सौववचसां साफल्यभाजो जनाः ॥ ११ ॥
For Private and Personal Use Only
७७

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101