Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh

View full book text
Previous | Next

Page 84
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्रीस्तम्भनपार्श्वदेवस्तोत्रम् Acharya Shri Kailassagarsuri Gyanmandir ७५ स्वामिंस्त्वद्वचनामृतानुभविनां भव्यात्मनां दुर्दशाम् मा कुर्वन्तु कदाप्यदृष्टविकटाटोपाः परपाकिनः । क्रोधाध्माततयेत्युदीर्य हृदि तन्मूलेऽद्य दग्धौ निजम् सप्तार्चिर्ज्वलदर्चिरालिमिव किं तेने स्फटोपाधिना ॥ १० ॥ तत्तजातिजरामृतिप्रभृतिका दुःखप्रकर्षाः पय चञ्चद्वीचिचयाश्च तैरतितरां भीमो भवाब्धिर्भवेत् । तत्र स्तम्भन पार्श्वविश्वपवपुर्बोहित्थमुत्तारकम् नो चेदपिरम्पराऽस्त्यथ कथं लक्ष्या स्फटच्छद्मना ॥११॥ शश्वत्स्तम्भन पार्श्व विश्वपपुरे वासं व्यधुः सद्विधिम् न्यक्षक्षायिकदर्शनैकचरणज्ञानादिकोच्चश्रियः । तास्तास्तत्र ततश्चकास्ति किमिव क्रीडारस प्राप्तये सौभाग्योन्नतमण्डपः प्रकटितस्तासां स्फटव्याजतः ॥ १२ ॥ सप्तद्वीपभुवां द्विधापि विपुला लक्ष्म्यः प्रभुस्तम्भनम् सम्भूयोचितसौववास सुपदं मत्वेव किं शिश्रियः । नो चेदत्र कथं मिथः स्वसरसप्रीत्युन्नतिप्राप्तये मैत्र्यङ्गुल्य इमाः स्फुटं स्फटमिषाल्लक्ष्या अमूषां खलु ॥ १३ ॥ क्रीडन्तीव मुखोत्कराः किमु शमास्वादा इव स्युः किमु ज्ञानानन्दपदानि किं प्रसृमरज्योतिर्जटामण्डपाः । किं लावण्य विशालकेलिरिव किं किं विश्वशोभाकरा इत्युत्प्रेक्षकधीधनाः प्रभुफणान्प्रेक्ष्य स्युरुज्जृम्भकाः ॥ १४ ॥ ईशोऽलक्ष्यगुणः शुचिर्गणपतिः स्वामी सदा सद्विधिविश्वे जिष्णुरनेकदैवतमयत्वेनैव वन्द्योऽखिलैः । नाथ ! त्वं प्रणुतोऽपि सद्गुणगणैरिप्रार्थसम्पत्प्रदश्वेत्तत्साम्प्रतमेक एव सुखदस्त्वं देवदेवोऽसि यत् ॥ १५ ॥ जागर्त्ति यदीयदिव्यमहिमा सर्वत्र रोगादिभीनिर्भेदे सुभगत्वभोगविभुता श्रेयो यशःस्पर्शने । स त्वं स्तम्भनपार्श्व ! विश्वप ! तदा सत्यप्रतिज्ञोदितः सर्वेभ्युदयार्पणेष्वसि जगज्जन्तोस्तदत्रोचितम् ॥ १६ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101