Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीजिनस्तोत्रकोशः देवत्वोदितलक्षलक्षणकलालङ्कारचूडामणि
ज्ञात्वा त्वां भविनः श्रयन्ति जिन ! यत्तेषां तथा सिद्धयः। सर्वाः स्युश्च तदत्र युक्तमपरे देवा मृषालक्षणै,
लक्ष्यास्त्वं तु यथातथपृथुगुणैः स्वस्थं पदं प्रापयन् ॥ १०॥ रागद्वेषमहाद्विषद्वति भवारण्येऽतिभीतात्मनाम्
त्वत्पादौ शरणं हारीणमहिमौ (?) नारङ्गपार्श्वप्रभो!। यत्तत्साम्प्रतमत्र वक्त्रभिदुराभेद्यासिलेखाधनु
मुख्यास्त्राणि जयावहानि वहतस्तौ शस्तसिद्ध्यै यतः॥११॥ त्वद्रूपं जितकामरूपमुपमातीतस्वरूपं तपो,
रूपव्यापनिषेवरूपमहिमाटोपं च तापापहम् । दृष्टं दुष्टनिकृष्टकष्टघटनां केषां पिनष्टीश! न
त्रैलोक्ये विशिनष्टि शिष्टसुषमास्वादं च नाशाजुषाम् ॥१२॥ पञ्चत्रिंशदुदारसगुणगणां वाणी तवाकर्ण्य के
नन्दस्वर्णमयाब्जमण्डितपदाष्टप्रातिहार्यश्रियम् । सञ्चिन्त्यातिशयान्निभाल्य च चतुस्त्रिंशन्मितान् देशना
भूः संसेव्य सुदर्शनं शिवपदं नाऽऽर्याः प्रभो! भुञ्जते ॥१३॥ त्वद्ध्यानामृतपूरपानवशिनां किं किं करस्थं सुखम्
न स्यादतिरुदेति कापि हृदि किं भाग्योदयः किं न कः। सर्वाशा न फलेग्रहिः किमखिलैश्वर्याणि किं नाश्रय
त्यानन्त्येन शिवावहानि भुवने नारङ्गपार्श्वेशितः!॥१४॥ इत्थं श्रीगुरुराजहर्षविनयश्रीसूरिपूज्यक्रमा
म्भोजः प्राज्यगुणैः स्तुतः स्तुतिपदज्ञानादिरत्नोदयः। चम्बा दुर्जयकर्मणां मयि तनु त्वं पार्श्व ! विश्वेश्वर! श्रेयः श्रीनिधिधर्महंसमहिमाऽऽराज्यं जयश्रीवरम् ॥ १५ ॥
इति श्रीनारङ्गश्रीपार्श्वदेवाधिदेवस्तोत्रम् ॥ ५३ ॥
For Private and Personal Use Only

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101