Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीजिनस्तोत्रकोशः पृथुप्रथाथैः प्रथितस्तु संवरां
लावण्यलीलां सकलक्षमावधिम् । सन्तः कुतस्त्वामिति मत्समं वद
त्यनन्तमाधुर्यरसोज्वलोऽसि यत् ॥ २३ ॥ अहं तु नास्मीश! तथेति यं विभुं।
वक्तुं मुदाधिः किमियाय सन्निधौ । प्रसूद्भवत्स्वप्नमिषादिवास्तु सः
सार्वः शिवास्वादपदोदयप्रदः ॥ २४ ॥ सागरः॥ स्वाम्येष सेवास्पदमात्मनां सता,
मेतद्भवे भाव्यमृते पदेऽनुगः। तत्राथ यामीनमिमं श्रये पुन,
भवं पुनर्दक्पथदुर्लभम्भुवि ॥२५॥ चित्ते विचिन्त्येत्युचितं दिवीव किं
ततोऽत्र सेवाविधये समागमत् । दम्भाद्विभोः स्वप्नमयान्मरुद्गृहं
भूयादसौ वोऽभयदो विभूतये ॥ २६ ॥ विमानम् ॥ रङ्गहुणग्रामगुरुर्जगजना
नन्दप्रदः पादपदं सदोदितः। मुखं सुखानां त्वमितोदयैः समान् ,
मनागिहाऽनन्तगुणाधिकोऽसि मत् ॥ २७ ॥ ममापि तत्तादृशवैभवं विभो !
देहीति यं स्वप्नदशासु याचितुम् । रत्नोत्करो मातृसुखेऽविशन्नु किं
स बोधिदः स्तात्सुधियां सुबोधये ॥ २८ ॥ रत्नाकरः । यन्मां बृहद्भानुमहारवं वदा
वदन्ति तत्त्वं परमार्थतादृशः। विधेहि मे तत्त्वभवावतारतः
पुण्यं पदं भानुरिहासि यद्धृहत् ॥ २९ ॥
For Private and Personal Use Only

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101