Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh

View full book text
Previous | Next

Page 81
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीजिनस्तोत्रकोशः नित्योहयोतवती महामणिसुवर्णालङ्कतिज्योतिषा वर्यैश्वर्यमयप्रभुत्वपदवीसम्पादचिन्तामणिः। सर्वांहःशमिनी गुणोद्यदवनी नेत्रामृतस्यन्दिनी मूर्तिः स्तम्भनपार्श्व ! ते न तनुते किं किं सतां शं श्रिता ॥४॥ यस्याम्बा शयनीयपार्श्वसदहिं ध्वान्तेऽप्यपश्यञ्च यः पार्वार्द्धज्वलदग्निदग्धफणिनोऽदादैन्द्रराज्ये तु यः। पाोपासितपार्श्वभाग भविकदः पार्था च यस्येष्टदं सान्वर्थाभिधयाऽन्वितः श्रितहितश्रीदः स पार्श्वप्रभुः॥५॥ यस्यांही हयभीभिदौ सिमरमावासौ शयौ हृच्छमा मेयौ निवृतिनेयरूपसुभुजावास्यं प्रसन्नोजवलम् । नेत्रं विश्वकृपाकरश्च करणं सारोपकारोत्करं स्तम्भंस्तम्भनपार्श्व! पार्श्वमहित! त्वं मेऽस्य शस्यश्रुतैः॥६॥ तत्तजातिभवावतारविसरक्लेशैरनन्ताणुका वृत्त्या पूरणतोऽथ नाथ! सुपथं प्राप्तं भवच्छासनम् । तन्निर्मापय मे तथोत्तममतिं भव्यो भवेयं यथा याथातथ्यपथस्थबोधिसुयशाः श्रीस्तम्भनाईनहम् ॥ ७ ॥ चित्स्वार्थव्यवसायिनी प्रमितिगा नान्येति किं ज्ञापयत् षट्तर्केष्विव यस्य जानदुभयानन्तात्मकत्वं स्वयम् । स्वाधारं च परान्निजनकलया ज्ञानं तथाऽतीतरत् तत्रानन्तसुखोदयोऽजनि यथा स स्तम्भनेशः श्रिये ॥ ८॥ यस्य ध्यानमिदं महोरग १ मृगेन्द्रा२न्या ३ म४ सङ्ग्राम ५वाद दस्यु ७स्त्येन ८ भयं भिनत्यहिभयं चाजन्यजन्मान्वयम्। भोगाभोगसुयोगरङ्गगरिमागारर्द्धिवृद्धिप्रथां दत्ते मेदुरतोदितां च स मुदं दद्याजिनः स्तम्भनः ॥ ९॥ प्रत्यक्षं १ च परोक्ष २ मित्युचिततां मानद्वयस्येव किं तन्वन्नैकनताङ्गिनामजनि यत्स्पष्टेतराभीष्टदः। यन्माहात्म्यगुणस्तदेतदुचितं शक्त्येह सोऽयं यतो,ऽनन्तेष्टानि तनोति सन्ततमयं जीयात्प्रभुः स्तम्भनः॥१०॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101