Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh

View full book text
Previous | Next

Page 67
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीजिनस्तोत्रकोशः तत्तत्सौख्यफलोद्भवाय भुवि वा प्राविबभूवुर्जटा कूटेनेव पटूद्भटं समयिशं दद्याधुगादिर्जिनः ॥ १॥ यस्योच्चांसतटे जटाकपटतो नीलोत्पलश्यामला धूमाली प्रसरीसरीति सुतपोध्यानाग्निभिर्वालिते । किं कर्मेन्धनसञ्चये सति महासद्भाववातोद्धतैः स श्रीमान् वृषभप्रभुर्भवतु मे सद्भूतसद्भूतये ॥ २ ॥ शस्योत्पत्तिपराः सुसंवरधरास्तापापहाः शङ्करा युष्मद्वद्वयमप्यहो त्वथ चलत्वं नः पुनर्जन्मनाम् । दूरात्त्याजयतेति विज्ञपयतीव द्वादशाभ्रावली यं नाथं सुजयंगभृत् स शिवदःस्तादादिदेवः सताम् ॥३॥ यच्छीर्षोष्णीषपीठासनवसनरता भङ्गसौभाग्यभाग्य श्रीकान्तामौलिवेल्लद्विरलितकबरीद्वैतमद्वैतशोभम् । भेजे पार्श्वद्वयेऽपि प्रसभमुभकलालम्बिलम्बजटायाः कूटेनेवादिदेवः स विभुरभविता भावितानां तनोतु ॥४॥ याता यास्यति यान्त्यक्षयसुखमिह ये तेऽर्हदास्याजजोद्य, द्वाणी किअल्ककल्कस्वदनकृतिरतानान्यजैरेणुभावैः। तत्त्वं ज्ञात्वेति मुक्त्वा तदर्थ मधुकरश्रेण्यदोऽर्थ जटाङ्गं धृत्वोपास्ते किमेतां कलयतु सकलां शङ्कलां श्रीयुगादिः॥५॥ दिव्यश्रीद्वादशाङ्गीपुरिसुगुणमणीश्रेण्यरीणानणीयः सौधोदात्तैकसर्वेतरविरतियुगद्वारकोद्घाटशिष्टे । पार्श्वद्वैते जटायाः कपटत इव किं कुञ्चिके यस्य भात, स्तन्यान्न्यायाध्वगानामसमसमशिवश्रीपदब्रह्मनोऽर्हन्॥६॥ तीक्ष्णोष्णश्च खरः पिता मदनुजः कीनाशनाना द्विधा, कृष्णाहं प्लवनागताघ्र(?)निघसैस्तद्रव्यभावेन माम् । विश्वस्तुत्य पवित्रयात्मवदिति स्वार्थाप्तये यं श्रयेत् __ कालिन्दीवजटाङ्गसंधृतिरता सोऽर्हन् श्रियेस्तात्सताम् ॥७॥ देवाभासतयाक्योरनुचितं स्प्रष्टुं हरादीन् सुरान् नष्टाऽष्टादशदोषतादिभगवद्भावार्थतेऽष्टैर्गुणैः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101