Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh

View full book text
Previous | Next

Page 72
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीपार्श्वदेवशिरःस्थफणावलिवर्णनस्तोत्रम् किं विश्वासुमतां महार्तिशमनौषध्यः प्रतिष्ठाप्रथाः किं कारुण्यकलालयाः किमु सितध्यानाडुरश्रेणयः । किं किं ब्रह्ममहालयोन्नतदृढस्तम्भा भवाम्भोनिधौ __ द्वीपाः किं भविकात्मनां सुमनसां किं मूर्तिमसिद्धयः ॥११॥ किं लावण्यविशालकेलिकलनाः किं विश्वशर्माश्रमाः सर्वानन्दरसाकराः किमु किमु ज्योतिर्जटामण्डपाः । किं शोभानिधयः सुधोज्वलकलाः किं शानशालाः किमि त्युत्प्रेक्षेक्षणधीधनाः सहृदयाःप्रेक्ष्य प्रभोः स्युः फणान् १२ नानाजन्मजरामृतिप्रभृतिका घोरातिघोरापदः । पाथोवीचिचयाश्च तैरतितरां भीमो भवाब्धिर्भवेत् । तस्मिंस्तारणतत्परं प्रभुवपुर्बोहित्थमुजृम्भते नो चेदभ्रिपरम्परा कथमिह प्रेक्ष्या स्फटालीनिभात् ॥१३॥ सेवध्वं भुवि सार्वसत्यवचनं श्रीधर्ममर्माशया भव्याश्चेद्भविकोद्भवाभयसुखे हावोऽथ सेवामहे । किंकर्यः प्रति तान् वयं प्रमुदिता इत्याशयाऽऽवेदनं कुर्वन्त्यःस्फटकैतवादिव मुदा किं कल्पवेल्ल्यःस्थिताः॥१४॥ यन्मूर्ध्नि स्फटकूटतः प्रकटिताटोपाः स्फुटं सम्पदः सप्तद्वीपपथोद्भवा इव समुद्धर्तुं जगहुःखतः। सम्भूय स्थितिमीयुरद्भुतसुखास्वादं च कर्तुं स्वयं तं सेवे सुरपार्श्वसेवितपदं श्रीपार्श्वविश्वेश्वरम् ॥ १५॥ त्वज्ञानालयशालिनां सुविमलैर्भेदप्रभेदैर्वृता ङ्गानां तत्त्वनयात्मनां शुभवतां सप्ताख्यसङ्ख्याजुषाम् । श्रीपार्श्वेश्वरखेलनोज्वलकलालीलाविलासाय किं रेजे दिव्यगवाक्षसङ्गतिरिव स्फारस्फटाकूटतः ॥ १६ ॥ क्षारत्वं क्षणभङ्गुराङ्गलहरीदोलायमानस्थिति तत्तदोषविशेषपोषकलुषां स्वश्यामलत्वप्रथाम् । दोषैर्मुक्तगुणैः सयुक्तसततं नस्त्याजयाशु प्रभु विज्ञप्ति प्रथयन्ति किं स्फटतनूः कृत्वेति सप्ताब्धयः ॥१७॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101