________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीपार्श्वदेवशिरःस्थफणावलिवर्णनस्तोत्रम् किं विश्वासुमतां महार्तिशमनौषध्यः प्रतिष्ठाप्रथाः
किं कारुण्यकलालयाः किमु सितध्यानाडुरश्रेणयः । किं किं ब्रह्ममहालयोन्नतदृढस्तम्भा भवाम्भोनिधौ __ द्वीपाः किं भविकात्मनां सुमनसां किं मूर्तिमसिद्धयः ॥११॥ किं लावण्यविशालकेलिकलनाः किं विश्वशर्माश्रमाः
सर्वानन्दरसाकराः किमु किमु ज्योतिर्जटामण्डपाः । किं शोभानिधयः सुधोज्वलकलाः किं शानशालाः किमि
त्युत्प्रेक्षेक्षणधीधनाः सहृदयाःप्रेक्ष्य प्रभोः स्युः फणान् १२ नानाजन्मजरामृतिप्रभृतिका घोरातिघोरापदः ।
पाथोवीचिचयाश्च तैरतितरां भीमो भवाब्धिर्भवेत् । तस्मिंस्तारणतत्परं प्रभुवपुर्बोहित्थमुजृम्भते
नो चेदभ्रिपरम्परा कथमिह प्रेक्ष्या स्फटालीनिभात् ॥१३॥ सेवध्वं भुवि सार्वसत्यवचनं श्रीधर्ममर्माशया
भव्याश्चेद्भविकोद्भवाभयसुखे हावोऽथ सेवामहे । किंकर्यः प्रति तान् वयं प्रमुदिता इत्याशयाऽऽवेदनं
कुर्वन्त्यःस्फटकैतवादिव मुदा किं कल्पवेल्ल्यःस्थिताः॥१४॥ यन्मूर्ध्नि स्फटकूटतः प्रकटिताटोपाः स्फुटं सम्पदः
सप्तद्वीपपथोद्भवा इव समुद्धर्तुं जगहुःखतः। सम्भूय स्थितिमीयुरद्भुतसुखास्वादं च कर्तुं स्वयं
तं सेवे सुरपार्श्वसेवितपदं श्रीपार्श्वविश्वेश्वरम् ॥ १५॥ त्वज्ञानालयशालिनां सुविमलैर्भेदप्रभेदैर्वृता
ङ्गानां तत्त्वनयात्मनां शुभवतां सप्ताख्यसङ्ख्याजुषाम् । श्रीपार्श्वेश्वरखेलनोज्वलकलालीलाविलासाय किं
रेजे दिव्यगवाक्षसङ्गतिरिव स्फारस्फटाकूटतः ॥ १६ ॥ क्षारत्वं क्षणभङ्गुराङ्गलहरीदोलायमानस्थिति
तत्तदोषविशेषपोषकलुषां स्वश्यामलत्वप्रथाम् । दोषैर्मुक्तगुणैः सयुक्तसततं नस्त्याजयाशु प्रभु विज्ञप्ति प्रथयन्ति किं स्फटतनूः कृत्वेति सप्ताब्धयः ॥१७॥
For Private and Personal Use Only