SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६४ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीजिन स्तोत्रकोशः सौभाग्यातिशयातिशायि चरितं ज्ञानं महादर्शनं चारित्रं सुपवित्रमद्भुतवचः श्लोकोऽपि रूपं परम् । आचारप्रचरिष्णुतोत्तरतरासप्तेति लोकोत्तरैश्वर्यावेदकृतः किमु स्फटमिषात्सौभाग्यरेखा इव ॥ १८ ॥ रागद्वेषमुखद्विषजय रयः पञ्चाक्षशिक्षाद्भुताSSनन्दब्रह्म सुगुप्तितस्त्रिभुवनोन्मथिस्मरारेहरः । जन्मादृष्टचतुर्गतिस्थितिसृतिकाथः पृथुश्चेति किं सप्तोरुस्फटकैतवेन सुयशः स्तम्भा इवेहोदिताः ॥ १९ ॥ सप्तानां नरकाख्यदुर्गतिमहा तिर्यग्गतीनां दृढद्वाद्वाट नियन्त्रणाय जिन ते वाक्यार्थसत्यार्थिनाम् । श्रेयः श्रीनिधिसंनिधिस्थितिगतीनां सन्मतीनामियं मन्ये किं हयमेयदुर्गपरिघश्रेणी फणालीनिभात् ॥ २० ॥ किं श्रेयः ः स रसालयः कलिमलप्रक्षाललीलासरः किं संसारजतापशापशमने पीयूषकुण्डोद्भवः । किं मूर्त्तः शमसद्रसः किमु कलाकेलीगृहं किं स्फटा,टोपं प्रेक्ष्य विभोर्मतिर्मतिमतामेवं स्फुरच्श्चेतसि ॥ २१ ॥ इत्थं श्रीगुरुराजहर्ष विनयश्रीसूरिपूज्योदयं www भक्तिव्यक्ति सुयुक्तियुक्तकरण ! श्रीपार्श्व ! विश्वेश्वर ! | स्तुत्वा त्वां स्वयमर्थये सुखनिधिं श्रीबोधिचिन्तामणि श्रेयः श्रीमय धर्महंस सुमहः सन्दोहशोभापदम् ॥ २२ ॥ ॥ इति श्रीपार्श्वदेव शिरः स्थफणावलिवर्णनस्तोत्रम् ॥ ४६ ॥ अथ श्री आदिदेवस्तवनम् ॥ ४७ ॥ सर्वैश्वर्यमयार्यवर्यमहिमं(?) यत्प्रातिहार्याष्टकं, दिष्ट्या दृष्टिपथेन दृष्टमतनोत्केषां न बोधिश्रियम् । श्रेयोऽनन्तसुखोदयं च तमहं सार्व युगादिं स्तुवे, मानुष्यैकभवावतार सफलीकारप्रकाराप्तये ॥ १ ॥ For Private and Personal Use Only
SR No.020687
Book TitleJin Stotra Kosh
Original Sutra AuthorN/A
AuthorChandrodayvijay, Suryodayvijay
PublisherKot Tapgacch Murtipujak Shwetambar Jain Sangh
Publication Year1958
Total Pages101
LanguageHindi
ClassificationDictionary
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy