Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh

View full book text
Previous | Next

Page 71
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६२ श्रीजिनस्तोत्रकोशः वेदाग्निप्रमितातिशाय्यतिशयश्रीभिः समं क्षायिका नन्तज्ञानसुदर्शनकचरणारीणेन्दिराणां मिथः। क्रीडामण्डपसम्पदेव शुशुभे किं यत् फटालीनिभात् शिष्टाशेषसुखाय शङ्खनिरसौ सार्वः शिवायास्तु वः॥४॥ श्रीपार्श्वेश्वरशीर्षखेलनवनेशस्यालये श्रीलये - स्थाणूष्णीषशिलोच्चयोऽखिलकलारामैकलीलास्पदम् । नो चेत्तत्र कथं कथञ्चन फणश्रेणीमिषाल्लक्ष्यते 'मुग्धस्निग्धतरप्रदीप्रसरसा वेणीलता धारणी ॥ ५॥ कर्पूरेऽपि न तादृशो मृगमदे नाब्जेषु नो चन्दने नैवाहद्वचनास्यशीर्षसरसश्वासेषु यादृग्गुरुः। आमोदः प्रभवेदितीव हृदि किं निश्चित्य तं सेवितुं प्रीत्याऽगान्मधुपावलीफणमणीश्रेणीघृणीच्छद्मना ॥६॥ श्रीवामेयविभो ! त्वमेव मलिनत्वं सर्वतापान प्रभु_ हेतु च क्षणभङ्गुरत्वमभितः स्वस्येव भव्यात्मनाम् । तन्मे तद्विपरीततां तनु तथा वन्द्यात्मतां चिन्वगा देवं किं शपनार्थमभ्रपट ली नेतुः स्फटालीच्छलात् ॥ ७ ॥ किञ्चित्कामितदा वयं न तु समाभीष्टार्थसिद्धिप्रदा स्तन्नोऽनन्तसुखप्रदानविभुतां त्वद्वत्प्रदेहि प्रभो!। विज्ञप्ति किमिवेति कर्तुमुचितां सम्भूय नीलं वनं कल्पानां सकलं फटोपधिधरं खं स्वामिन सेवते ॥ ८॥ स्वामिंस्त्वद्वचनामृतानुभविनां भव्यात्मनां दुर्दशां मा कुर्वन्तु कदाप्यदृष्टविकटाटोपाः परीपाकिनः। इत्युद्भाव्य तदेतदाह विधये सप्तार्चिरेव स्वयं सौवार्चिनिचयं ज्वलन्तमतनोत्कूटात् स्फटानामिव ॥९॥ लब्धालब्धिसुदर्शनकचरणज्ञानाद्यसत्सम्पदो धर्मध्यानतपःक्रियादिभिरिह स्वामिस्त्वयैकान्ततः । रक्तासक्ततया मिथः पृथुमुदा मैव्यङ्गुलीधोरणी वक्राश्चकुरिव स्वयं समरसास्वादाः फणालीमिषात् ॥१०॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101