Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीजिन स्तोत्रकोशः
भव्यानन्तसुखाय कल्पलतिका पूर्वावतीर्णेव स, - द्वन्द्याद्येहजटोपधेः स महिमा सार्वः स सर्वश्रिये ॥ १५ ॥ संसारस्फार एषः खलु जलधिरिहानन्तजन्मान्तदुःखान्यर्णासीहोग्रनकाः कटुकफलभवास्तजटाकूटतोयम् । तत्सर्वोद्धारपूर्व भविक सुखकरस्तार कस्तारतेज:पुजार्यः सेतुबन्धः किमसितमणिजः प्रादुरासीद्युगादेः ॥१६॥ श्रीआदीशसदंससद्मवसतिस्थानन्तवीर्यश्रियो
द्ध बाहुलते निजे भवजले मन्ये निमज्जज्जनान् । ऊर्ध्वं किं विहिते जटाकपटतस्तत्रैव किं कज्जल
स्निग्धाचिश्वितिकैतवान्मृगमदश्रीभङ्गिकाविर्वभौ ॥ १७ ॥ सर्वश्रेयः श्रियां किं ललनपृथुपथः सिद्धिवध्यावृतिस्त्र किं मूर्त्तामूर्त्तिमत्यायततरणतरी किं भवाब्धेर्लते द्वे । स्कन्धद्वन्द्वे स्थिते शंफलफलनफले किन्नु देवं सदैवोत्प्रेक्षादक्षाः समीक्ष्य प्रद्धति सुधियां सज्जटामादिभर्त्तुः १८ अर्हत्कर्णगकुण्डलच्छलधरादित्येन्दुयुग्मं स्वयं
नित्यास्तङ्गततादिदोष कलुषत्वालम्भनायेव किम् । शश्वद्वन्द्यतमोदयाय च मुदोपास्त्यालयं सजटा
कूटेनोभयतः प्रभुं शिवलयं रोमालयं लोडयेत् ॥ १९ ॥ रागद्वेषभौ समुत्कट कटुप्राणप्रपञ्चोद्भटौ
मिथ्यात्वाविरतोच्चटौ विघटितौ स्वस्मात्परस्मात्स्वयम् । मूलामूलविघात्यदृष्टकुनटौ येन र्षभेणोल्लसे
तद्द्वयं सोच्चजटोपधेरिव जयश्रीणां पताकोभयी ॥ २० ॥ दिव्यश्री द्वादशाङ्गी परमतमरहस्यार्थपाथांसि वर्ष
त्यत्यन्तै नेकान्तविश्वोपकृतिसुकृतये सत्यहो त्वद्वचोऽब्दे । नीलस्निग्धाङ्कुरालीवदिव सुविरतिः सर्वदेशप्रशस्या मन्ये मूर्त्ताविरासीदभयद ! सुजटाव्याजतः पार्श्वयुग्मे ॥२१॥
For Private and Personal Use Only

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101