Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५७
श्रीयुगादिदेवजटाकूटवर्णनस्तोत्रम् दुष्टाऽष्टाचारवाद्धिं कुमतहठगिरिं वीक्ष्य नापूरि कोदः
सूच्यग्रे कूपषदं तदुपरि नगरं तत्र वार्द्धिस्ततोऽद्रिः ॥ १६ ॥ सूक्ष्माचारार्च्य सर्वेतरविरतितटे ते षडावश्यकश्रीः
कूपारोपाधिपास्ते शुचिपदसुरसैः सम्पदर्थादिङ्गम् । सूत्रालापादिपाठोऽम्बुधिरवहिततेहाचलश्चेन्न किं तत्
सूच्यग्रे कूपषवं तदुपरि नगरं तत्र वार्द्धिस्ततोऽद्रिः॥ १७ ॥ पूज्या त्वच्छासनश्रीः परसमयगिरो नार्थतथ्या यदासां
षड्भाषा अप्रशस्ताः पृथुभवपथदाः कूपरूपाः पुराख्याः। दौर्गत्यादेरनर्थाब्धय इह कुहठाधुन्नतास्तेन जज्ञे
सूच्यने कूपषटुं तदुपरि नगरं तत्र वार्द्धिस्ततोऽद्रिः ॥ १८ ॥ मोक्षस्त्वय्येव नैवानुचितपरसुरेष्वाप्तताधीनिधीनां,
यत् द्विट् षड्वर्गकृपाः कुपथरसगता दुर्धियोऽसत्यदृङ्गाः। हिंसाः कर्माब्धयोऽमूः प्रतिभवमवचत्वाद्रयः किं न तत् स्यात्
सूच्यग्रे कृपषटुं तदुपरि नगरं तत्र वार्द्धिस्ततोऽद्रिः॥ १९ ॥ त्वन्माहात्म्येन मुक्तासहनमतिमता नित्यवैरा अपीय
याँ हृष्टाः पर्युपास्यैर्वृषभजिन ! भवद्देशनाभूमिमीडे । तां दुष्प्रापां परेषां निखिलसुखखनि शिष्टमेतद्यथाथैः
सूच्यग्रे कूपषदं तदुपरि नगरं तत्र वार्द्धिस्ततोऽद्रिः॥२०॥ इत्थं चन्द्रगणेन्द्रहर्षविनयश्रीसूरिराज्येश्वरः,
स्तोत्रं मन्त्रपवित्रगोत्रमहिमाम्नायार्णवः प्रापितः । श्रीशत्रुञ्जयमौलिमण्डनमणेरीणप्रवीणोदयं, देहि त्वं गुरुधर्महंससहसक्रीडाल ! मे श्रीपदम् ॥ २१ ॥
॥ इति समस्यामयं श्रीयुगादिदेवस्तोत्रम् ॥ ४४ ॥
अथ श्रीयुगादिदेवजटाकूटवर्णनस्तोत्रम् ॥४५॥ यस्यां सस्थलशालिनः किल तनोः श्रेयोलतानंतवो मूर्त्ताः किं त्रिजगत्परोपकृतये तापापनोदाय वा ।
For Private and Personal Use Only

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101