Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्रीनेमिदेवस्तोत्रम्
Acharya Shri Kailassagarsuri Gyanmandir
अथ शालिनीविद्यातत्त्वं वर्द्धमानस्वरूपं श्रीणां सौधं चर्षभं वारिषेणम् । विश्वाभीष्टश्रेयसामेकबीजं ध्यायामीशं चन्द्रमानन्दकन्दम् ॥ १६ ॥ श्रेयःश्रेणीवल्लयः संफलन्त्यानन्त्योपेतैः सत्फलैरुल्लसद्भिः । तेषां येषां शाश्वतश्री जिनाह्राह्वानध्यानं दीप्यते दीप्तिदीप्रम् ॥ १७ ॥ एवं शाश्वतसार्वनाममहिमस्तोत्रं पवित्रं मुदा, कृत्वा तत्त्वतत्त्वबोधिविधिदं याचे तथा तत्पुरः । विद्यानन्दविवेक हर्षविनयश्रीसूरितोजा यथा, त्रैलोक्यो दितधर्महं सललताभोगो भवेयं वरम् ॥ १८ ॥ ॥ इति श्रीशाश्वतजिननामस्तोत्रम् ॥ ३२ ॥
३३
अथ पञ्चम्यां श्रीनेमिदेव स्तोत्रम् ॥ ३३ ॥ श्री समुद्रविजयान्वयोदयोर्वीध रोपरिवरासनोन्नतिम् । लोकलोचनचकोरकौमुदीं नौमि नेमिजिनमुन्मना मुदा ॥ १ ॥ पावकं तावकं दर्शनं दर्शनानन्दकन्दं सदा सम्पदां सन्निधिम् । वीक्ष्य नेमीश भव्या भवन्ति प्रभावैभवाभोगसद्भोगभाग्याद्भुताः ॥२॥ पूर्वधन्यादिपुण्यप्रसर्पद्भवश्रेणिषु ज्ञानचारित्रसद्दर्शनम् । पालितं लालितं येन शुद्धं त्रिधा संस्तुवे नेमितीर्थेश्वरं तं विभुम् ॥३॥ सर्वे भावा यस्य साक्षात् प्रभूताः श्रीकैवल्यालोकनेनावदाताः । स्याद्वादात्ते वाच्यरूपाः सुधीनां वन्दे भक्तिव्यक्तितस्तं जिनेशम् ॥४॥ पञ्चम्याद्या वासरा यस्य विश्वे कल्याणश्रीसिद्धिदा बुद्धिभाजाम् । वर्त्तन्ते ये सिद्धनामा रसोऽत्र प्रोज्जागर्त्ति श्रीजिनः स्तात्स सिधै ॥ विश्वाङ्गिसङ्गिकरुणारसशुद्धधर्म साभाव्यसत्यपशुवाटकभावनाभिः । वैराग्यरङ्गरसतः सरसां तपस्यां जग्राह यः शिवपदं स
जिनः प्रदेयात् ॥ ६॥
प्राज्यं महाराज्यमपास्य शस्यसंवेगरङ्गेण महातपांसि । तीर्थात्मके रैवतके चकार चिराय यस्तत्सुखदः स सार्वः ॥ ७ ॥
३
For Private and Personal Use Only

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101