Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०
श्रीजिनम्तोत्रकोशः
तद् यत्तेऽत्र सुपर्वणामविरतानां मुक्तिबीजं ह्यभूद् येषां मन्दररत्नशैलशिखरे जन्माभिषेकः कृतः ॥९॥ श्रीआदीश तवैव भक्तिविभुनैश्वर्यं प्रलभ्यान्तरं ये भव्याः क्रमतश्चतुर्दशगुणस्थानक्रियारोहणैः। सान्द्रां रुद्रगुणावली शिवपदं प्रापुर्विधूत्यार्चितां सर्वैः सर्वसुरासुरेश्वरगणैस्तेषां नतोऽहं क्रमात् ॥ १० ॥ नानानन्तार्थभावं ह्यणुपरिणतिवञ्चिन्तितेष्टप्रवीणं चिन्तामण्यादिबद्धा तरणिरिव सतां स्पष्टिताशेषमार्गम् । ज्ञानीव व्यक्ततत्त्वप्रकटनपटुकं संश्रये भक्तियुक्तैरहद्वक्त्रप्रसूतं गणधररचितं द्वादशाङ्ग विशालम् ॥ ११ ॥ चक्रित्वं तीर्थकृत्त्वं सुरवरविभुतालब्धिलब्धिप्रकाशो यल्लब्ध्वा भव्यजीवैः शिवपदसपदं प्रापि कालत्रयेऽपि । पञ्चत्रिंशद्गुणोघं सुहृदि जिनवहे त्वद्वचोऽनन्तभावैश्चित्रं बह्वर्थयुक्तं मुनिगणवृषभैर्धारितं बुद्धिमद्भिः ॥ १२ ॥ ग्रन्थे दं विधायोपशमजमुखसंदर्शनोत्थस्वचेतोनिष्ठप्रष्ठेभ्यभक्तेर्जिनवचचरणोपासनं शासनं ते । सेवन्ते पूर्वरत्नत्रयचितिविततं भोगयोगीह येषां मोक्षानद्वारभूतं व्रतचरणफलं ज्ञेयभावप्रदीपम् ॥ १३ ॥ धर्मादिद्रव्यषदं चरणकरणगं...धर्मद्विभेदं सादेशं नन्दतत्त्वं प्रथयति यदहो मार्गणादिप्रपञ्चैः । मत्यादिज्ञानरूपं मिथ इह जिन ! तत्कालिकोत्कालिकं ते भक्त्या नित्यं प्रपद्ये श्रुतमहमखिलं सर्वलोकैकसारम् ॥ १४ ॥ मन्येऽहं मुक्तिकल्पाद्भुतमहिममयं रूपमाकर्ण्य सूनोयस्योद्वाहोचिता वेक्षणविधिकलया किं शिवं पूर्वमग्रे । प्राप्तामर्वादिदेवा सविभुरिह दधन्तं वृषाङ्क खुरागनिष्पङ्कव्योमनीलद्युतिमलसदृशं बालचन्द्राभदंष्ट्रम् ॥ १५ ॥
For Private and Personal Use Only

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101