Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh

View full book text
Previous | Next

Page 47
________________ Shri Mahavir Jain Aradhana Kendra ૨૮ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीजिनस्तोत्रकोशः स्फुरत्पुण्डरीकप्रभुः श्रीयुगादिमुपास्य प्रशस्यश्रियामास्पदं यः । त्रिलोकोपकारप्रकाशार्थमासी जिनः कस्य न स्यात्स वन्द्योऽनवद्यः ॥ १३ ॥ पुण्डरीकजिनमानतबन्धुं सिन्धुमुद्यगुणरत्नततीनाम् । सेवते य इह कामितयोगं भोगदं स लभते भुवि भव्यः ॥ १४ ॥ श्रीयुगादिचरणाम्बुजभृङ्ग पुण्डरीक गुणभाविनमीडे । पुण्डरीकविशदोदितयोगं पुण्डरीकमिति सज्जयलक्ष्मीम् ॥ १५ ॥ एषा स्वागता । सारोदारविचारचारुरचनाऽऽनन्देन नीतः स्तुतिं साक्षादेवमधिष्ठिताऽनणुगुणः श्रीपुण्डरीको गुरुः । श्रीशत्रुञ्जयभाविहर्षविनय श्रीसूरिहाक्षोदिता नन्तान्तः प्रभुतोदयः प्रकुरुतां श्रीधर्महंसश्रियम् ॥ १६ ॥ इति श्रीपुण्डरीकगणधर स्तोत्रम् ॥ ३५ ॥ अथ समस्यामयं श्रीयुगादिदेवस्तवनम् ॥ ३६ ॥ हर्षोत्कर्षप्रणम्रत्रिदशपतिशिरः स्फार कोटीरकोटीस्फूर्जन्माणिक्यमालाशुचिरुचिल हरी धौतपादारविन्दम् । कल्याणाङ्करपूरप्रकटनपटुता पुष्करावर्त्ततोयं वन्दे देवाधिदेवं प्रथमजिनमिनं चीननिर्णिक् ( ? ) सुभक्त्या ॥ १ ॥ नाना नौवृषभत्वकेऽपि विभुतां ते देहि मे त्वगुणैरणस्य श्रितवत्सलोऽस्यमितसच्छक्तित्ववाँस्त्वं यतः । तेनार्थित्वमितस्त्वयीति तनुते यस्यांहिलक्ष्मोपधेः सेवामोक्षवरश्रिये स वृषभो भर्त्तार्त्तिहर्त्ता सताम् ॥ २ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101