Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh

View full book text
Previous | Next

Page 60
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समस्यापदास्पदं श्रीयुगादिदेवस्तोत्रम् सिद्धक्षेत्रं सुसेवध्वं सिद्धिक्षेत्रं सतां मतम् । भाविका भविकात्मानः पापपापवियत्पदाम् ॥ ३॥ पुण्डरीकाचलं वन्दे श्रीपदं पुण्डरीकवत् । सहसा सहसानेकदोषपोषविशोषकृत् ॥४॥ भक्तिभक्तिभरैरेवं स्तुतैः सिद्धगिरिगिरिः। स्थितः सुस्थितदो मेऽस्तु श्रीहर्षविनयश्रिया ॥५॥ ॥ इति श्रीशत्रुञ्जयस्तोत्रम् ॥ ४२ ॥ अथ समस्यापदास्पदं श्रीयुगादिदेवस्तोत्रम् ॥४३॥ मंतिरणुसममानामेतवादीशमेरू__ नतगुण®तिमाप्तो दुष्यमायांभवे । क्वचिदुदितमुदा यत्प्राहिणोत्तत्किमा तिलतुषतटकोणे कीटिकोष्ट्र प्रसूता ॥ १ ॥ तिलतुषितकुलस्था दुर्विधा स्वाङ्गजाशा भृदभयदतजं भक्तितस्ते श्रियोच!। यदलभत हि काचित् स्त्रीत्यथाख्या किमासी त्तिलतुषतटकोणे कीटिकोष्ट्र प्रसूता ॥२॥ ऋषभजिन ! वचस्ते वस्तु सम्यक् प्रतिष्ठं विशदिह भविकानां तन्वतां सौवचित्ते । मतिरतिकुमतं किं क्लिष्टमेतद्वचोव त्तिलतुषतटकोणे कीटिकोष्ट्र प्रसूता ॥ ३ ॥ जिनवर ! भवदीया योजना सारसारा मृतमयगुणखानिः शङ्करी गीर्जनानाम् । १ अनेन मतिपदेन कीटिकास्तवनं। २ अनेन उष्ट्रेति पदसूचनं । ३ अनेन तिलतुषेति सूचनम् । ४ अनेन तटसूचनं। ५ अनेन कोणेति सूचनं। ६ उच्चत्वेनोष्ट्रसमानं । ७ कीटिका समाना। ८ तटादि सूचनं ज्ञेयम् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101