Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समस्यापदास्पदं श्रीयुगादिदेवस्तोत्रम् सिद्धक्षेत्रं सुसेवध्वं सिद्धिक्षेत्रं सतां मतम् । भाविका भविकात्मानः पापपापवियत्पदाम् ॥ ३॥ पुण्डरीकाचलं वन्दे श्रीपदं पुण्डरीकवत् । सहसा सहसानेकदोषपोषविशोषकृत् ॥४॥ भक्तिभक्तिभरैरेवं स्तुतैः सिद्धगिरिगिरिः। स्थितः सुस्थितदो मेऽस्तु श्रीहर्षविनयश्रिया ॥५॥
॥ इति श्रीशत्रुञ्जयस्तोत्रम् ॥ ४२ ॥
अथ समस्यापदास्पदं श्रीयुगादिदेवस्तोत्रम् ॥४३॥
मंतिरणुसममानामेतवादीशमेरू__ नतगुण®तिमाप्तो दुष्यमायांभवे । क्वचिदुदितमुदा यत्प्राहिणोत्तत्किमा
तिलतुषतटकोणे कीटिकोष्ट्र प्रसूता ॥ १ ॥ तिलतुषितकुलस्था दुर्विधा स्वाङ्गजाशा
भृदभयदतजं भक्तितस्ते श्रियोच!। यदलभत हि काचित् स्त्रीत्यथाख्या किमासी
त्तिलतुषतटकोणे कीटिकोष्ट्र प्रसूता ॥२॥ ऋषभजिन ! वचस्ते वस्तु सम्यक् प्रतिष्ठं
विशदिह भविकानां तन्वतां सौवचित्ते । मतिरतिकुमतं किं क्लिष्टमेतद्वचोव
त्तिलतुषतटकोणे कीटिकोष्ट्र प्रसूता ॥ ३ ॥ जिनवर ! भवदीया योजना सारसारा
मृतमयगुणखानिः शङ्करी गीर्जनानाम् ।
१ अनेन मतिपदेन कीटिकास्तवनं। २ अनेन उष्ट्रेति पदसूचनं । ३ अनेन तिलतुषेति सूचनम् । ४ अनेन तटसूचनं। ५ अनेन कोणेति सूचनं। ६ उच्चत्वेनोष्ट्रसमानं । ७ कीटिका समाना। ८ तटादि सूचनं ज्ञेयम् ।
For Private and Personal Use Only

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101