Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीयुगादिदेवस्तवनम् योगीन्द्रा अपि ते गुणान् कथमलं वक्तुं न तेषु प्रभुः स्तोतुं स्यात्तदहो तथापि न लघुर्मत्तुच्छनुत्या स्तुतः। नेतः सैनवनस्थितोऽपि रवणो नेभः कृतेतिः (?) स्नातस्याप्रतिमस्य मेरुशिखरे शच्या विभोः शैशवे ॥ ३ ॥ श्रीमन्नाभिनरेशवंशजविभो व्याख्यानभूम्यासने स्थालु मूर्तिचतुष्टयीं तव पृथगरूपां न मे मे मनाक् । यत्पर्षजनतोचितं तदनया भूतं यतस्तेपते रूपालोकनविस्मयाहतरसभ्रान्त्या भ्रमञ्चक्षुषा ॥ ४ ॥ सोऽस्तु श्रीवृषभप्रभुर्भवभृतां भूत्यै यदङ्गं पुरा दिव्यासन्युपवेश्य सौवतभुजस्नेहेन चीनांशुकैः । स्नानार्थ मरुदेवयाऽसकृदहो हर्षोद्धताझ्या स्वयं उन्मृष्टं नयनप्रभाधवलितं क्षीरोदकाशङ्कया ॥५॥ इन्द्रोपेन्द्रमुनीन्द्रचक्रिप्रमुखैरत्यद्भुतव्यक्तकैः स्तुत्यार्थोऽपि यथार्थसहुणगणो भक्तीरितान्तःकृतेः। गङ्गापूर इवान्तरैकसरसः किं नो पुनीतेऽत्र मे वक्त्रं यस्य पुनः पुनः स जयति श्रीवर्द्धमानो जिनः ॥ ६ ॥ श्रीमानादिजिनः श्रियेऽस्तु स वृषो लक्ष्मोपधेर्यत्पुरो विज्ञप्तिं कुरुते किमित्यनुदिनं षण्ढात्फलं सेवितात् । त्वं नुत्यक्षसुखप्रदो हि भवता मुक्ता इवाब्धिर्जने हंसांसाहतपद्मरेणुकपिशक्षीरार्णवाम्भोभृतैः ॥७॥ नेतस्तावकपावकोज्वलगुणश्रेणीमनन्ताक्षमा वक्तुं योगिवराः कथं स्ववचसा त्वं वाङ्मनोलक्ष्यताम् । प्राप्तो यत्कलयेन्महार्णवजले यत्नं नु किं कः प्रभुः कुम्भैरप्सरसां पयोधरभरप्रस्पर्द्धिभिः काञ्चनैः ॥ ८ ॥ स्वामिंस्त्वद्वरभक्तियोगवशतो देशप्रमत्तादिसगौणस्थानगतोत्तरोत्तरगुणश्रेणीमिताः साम्प्रतम् ।
For Private and Personal Use Only

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101