Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४
श्रीजिनस्तोत्रकोशः लोकद्रव्यव्रजमतभिदोत्सर्जनाव्यर्थरत्नं सारं वीरागमजलनिधिं सादरं साधु सेवे ॥ १४ ॥ देवाभासत्वमप्यनत्वभवदणुपराशेषदेवेषु यानारोपं तारस्य शुक्ताविव भविकमनःश्रेण्यसौ त्वत्पदाब्जम् । मुक्त्वान्यति तोषं क्षणमपि हि कथं नाथ ! सेवाऽन्जमाला आमूलालोलधूलीबहुलपरिमलालीढलोलालिमाला ॥ १५ ॥ स्वामिंस्त्वत्पादपने वसति जलधिजा सा प्रततत्प्रमाणे सिद्धत्वाञ्चेन्नतस्यार्चनतपनभृतामन्यथा श्रीः कुतः स्यात् । किन्त्वेषा रूढिरेवं कविवचसि लसद्यद्रमानूपुरोधाज्झंकारारावसारामलदलकमलागारभूमीनिवासे ॥ १६ ॥ त्रैलोक्याश्चर्यकार्यद्भुतसदृशपरस्याररूपात्यभावातावद्भिर्वीतरागैरणुभिरनणुभिजतिमत्राधिकेन । उत्पत्तौ तेऽङ्ग योगेऽतिशयिगुणिनि श्रेयसंसिद्धिबीजैश्छाया सम्भारसारे वरकमकरे तारहाराभिरामे ।। १७ ।। श्रावं श्रावं मुदा यं शिवपथपथिकां जज्ञिरे ज्ञानविज्ञाः शश्वत्कालत्रयेऽपि प्रशमरसदया खादसजस्क कत्के । श्रीसास्यप्रशस्यप्रसृतिसमुदिते शारदे द्वादशाङ्गी वाणी सन्दोहदेहे भवविरहवरं देहि मे देव ! सारम् ॥ १८ ॥ एवंकारमुदारहर्षविनयश्रीसूरिराजार्चितत्वं देहि प्रभुतादिहर्षविनयश्रीसूरितो मे स्तुतिम् । ज्ञानाद्वैतपदं सहर्षविनयश्रीसूरितानन्तवारब्रह्मागम्यसुधर्महंसकमलश्रीधर्महंसप्रभो ॥ १९ ॥
॥ इति स्तुतिपदविनिर्मितसमस्यामयं श्रीपार्श्वनाथस्तोत्रम् ॥ ३७ ॥
For Private and Personal Use Only

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101