SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४४ श्रीजिनस्तोत्रकोशः लोकद्रव्यव्रजमतभिदोत्सर्जनाव्यर्थरत्नं सारं वीरागमजलनिधिं सादरं साधु सेवे ॥ १४ ॥ देवाभासत्वमप्यनत्वभवदणुपराशेषदेवेषु यानारोपं तारस्य शुक्ताविव भविकमनःश्रेण्यसौ त्वत्पदाब्जम् । मुक्त्वान्यति तोषं क्षणमपि हि कथं नाथ ! सेवाऽन्जमाला आमूलालोलधूलीबहुलपरिमलालीढलोलालिमाला ॥ १५ ॥ स्वामिंस्त्वत्पादपने वसति जलधिजा सा प्रततत्प्रमाणे सिद्धत्वाञ्चेन्नतस्यार्चनतपनभृतामन्यथा श्रीः कुतः स्यात् । किन्त्वेषा रूढिरेवं कविवचसि लसद्यद्रमानूपुरोधाज्झंकारारावसारामलदलकमलागारभूमीनिवासे ॥ १६ ॥ त्रैलोक्याश्चर्यकार्यद्भुतसदृशपरस्याररूपात्यभावातावद्भिर्वीतरागैरणुभिरनणुभिजतिमत्राधिकेन । उत्पत्तौ तेऽङ्ग योगेऽतिशयिगुणिनि श्रेयसंसिद्धिबीजैश्छाया सम्भारसारे वरकमकरे तारहाराभिरामे ।। १७ ।। श्रावं श्रावं मुदा यं शिवपथपथिकां जज्ञिरे ज्ञानविज्ञाः शश्वत्कालत्रयेऽपि प्रशमरसदया खादसजस्क कत्के । श्रीसास्यप्रशस्यप्रसृतिसमुदिते शारदे द्वादशाङ्गी वाणी सन्दोहदेहे भवविरहवरं देहि मे देव ! सारम् ॥ १८ ॥ एवंकारमुदारहर्षविनयश्रीसूरिराजार्चितत्वं देहि प्रभुतादिहर्षविनयश्रीसूरितो मे स्तुतिम् । ज्ञानाद्वैतपदं सहर्षविनयश्रीसूरितानन्तवारब्रह्मागम्यसुधर्महंसकमलश्रीधर्महंसप्रभो ॥ १९ ॥ ॥ इति स्तुतिपदविनिर्मितसमस्यामयं श्रीपार्श्वनाथस्तोत्रम् ॥ ३७ ॥ For Private and Personal Use Only
SR No.020687
Book TitleJin Stotra Kosh
Original Sutra AuthorN/A
AuthorChandrodayvijay, Suryodayvijay
PublisherKot Tapgacch Murtipujak Shwetambar Jain Sangh
Publication Year1958
Total Pages101
LanguageHindi
ClassificationDictionary
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy