Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh

View full book text
Previous | Next

Page 57
________________ Shri Mahavir Jain Aradhana Kendra ४८ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री जिनस्तोत्रकोशः देवोऽयं विविधाऽतिशायि सुगुणैः सूनत्र जेवासृजन्, वासं सर्वदिशामयीह भवितेऽतीवाभवद्दोहदः । सौगन्ध्यातिशयैकमाल्यशयने यस्यावतारेऽवनौ, मातुर्मल्लिजिनः श्रियं दिशतु वः सोऽर्हन्निहार्हाहयः ॥२०॥ कूर्मोऽहं त्वमिव क्षमाभरधरो गुप्तेन्द्रियोऽप्यन्वह, तिर्यग्दुर्गतिदुःख दुर्गतहृदस्मीशेति शं मे चिनु । देहि श्रेय इतीव सोङ्कनिभतो विज्ञप्तिकां यं मुदा, कुर्यान्मातरि सुव्रतत्वकृदिति स्वाख्यः श्रिये सुव्रतः ॥ २१ ॥ यन्नामाऽपि समागतं हृदि सकृद्वाह्यान्तरारिक्षयं, चेत् कुर्यादथ मूर्तिदर्शनमिदं यत्तन्न विद्मो महत् । भीत्येतीव यदङ्गवीक्षणकृतः प्रत्यन्त भूपा नता, यत्पत्रोः स सुखाय मे सफलताभिख्यो नमिर्नायकः ॥ २२ ॥ जिग्ये येन महोर्जितं रणमुखे लक्षाङ्ककं राजकं, यश्वजितवीर्यकं सुरगणं वज्रिप्रशंसाऽसहम् । विष्णोरस्त्रगणं नय स्वकबलैमैने तृणायाप्यभूद्, यस्यारिष्टमणी जनेस्यनुभविन्यम्बा स नेमिः श्रिये ॥ २३ ॥ यस्यास्वा शयनीयपार्श्वसदहिध्वान्तेऽप्यपश्यच्च यः, पार्श्वार्द्धज्वलदग्निदग्धफणिनोऽदादेन्द्रराज्यं तु यः । पार्श्वोपासित पार्श्वभाग भविकदः पार्श्वे च यस्येष्टदं, सान्वर्थाभिधयान्वितः श्रितहितश्रीदः स पार्श्वप्रभुः ॥ २४ ॥ यश्व भुवि बर्द्धमानकलया सर्वोपधाभिर्यथा, पूर्ण ज्ञातकुलं निजावतरणैः सिद्ध्यापि विश्वं तथा । यः सिद्धार्थमपि व्यधादधिकलं मानेन मेरोरपि, श्रीभ्यः सोऽस्तु यथान्वयाह्वयवरः श्रीवर्द्धमानप्रभुः ॥ २५ ॥ ये पिण्डस्थपदस्थ सिद्धपदगावस्थात्रिकध्येयता, - निष्ठाः प्रष्ठपदस्थ हर्षविनयश्री सूरिराजार्चिताः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101