Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh

View full book text
Previous | Next

Page 46
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्री पुण्डरीकगणधर स्तोत्रम् Acharya Shri Kailassagarsuri Gyanmandir अथ गीतिः नवनवति पूर्ववारं गतागतैस्तेन मानितं क्षेत्रम् | वृषभप्रभुणा सैद्धं तन्माहात्म्यप्रकाशाय किम् ॥ ६ ॥ श्री पुण्डरीकगणभृद्गतागतैस्तत्प्रभावभाविगिरा । भक्त्याssरराध सिद्धिक्षेत्रं स्वस्त्येव सिद्धिपदसिद्ध्यै ॥ ७ ॥ अथ मालिनी विमलगिरिरशेषः सम्पदानन्त्यचिन्त्यः स्फटिकमणिसुवर्णद्योमणीमूर्त्तिमूर्त्तिः । अमित महदथौघालीढमूढाङ्गिशुध्या शिव सुखख निरूपस्तीर्थरूपस्वरूपः ॥ ८ ॥ इति चतुरवचोभिः पुण्डरीकप्रभाव प्रकटनपटुता यः पुण्डरीकः पिपर्ति । सरससदसि शश्वत् सेव्यमानः सुरौघैः कथमिह न भवेत् स सिद्धिदो दृष्टरूपः ॥ ९॥ अथ मन्दाक्रान्तासिद्धिक्षेत्रोपरि परिणतः संसदां देशनायां, मेरो कल्पद्रुम इव फलैरुज्वलैः पङ्कलीति । युक्तं यद्यत् प्रभुवृषभगुरुः सर्वसम्पत्प्रकाशी अथ भुजङ्गप्रयातम् — तच्छिष्योऽपि प्रभवति न किं विश्वविश्वार्थसिद्ध्ये १० सिद्धिक्षेत्रं परममहिमामात्रपात्रं पवित्रं, तत्रादीशः शमरसमयः सर्वदेवाधिदेवः । जीयाच्छ्रीमानणुगुणवान् श्रीगुरुः पुण्डरीकः, सर्वश्रीणां पदमिह जयत्वत्र योगत्रिकश्रीः ॥ ११ ॥ मुदायः सदा सेवते पुण्डरीकं कलाकोटिसण्टङ्कपुष्एं प्रकृष्टम् । ३७ सकामं सुखं कामितं कामरूपः परत्रेह वाचालचचुः प्रभुङ्क्ते ॥ १२ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101