Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६
श्रीजिनस्तोत्रकोशः चरमजिनपसेवालब्धलब्धिप्रभाव
श्चरणकरणतत्त्वाराधनैकान्तचित्तः। त्रिभुवनजननित्या नन्दिसद्देशनाभिः,
प्रथयति गणराजः शुद्धधर्मप्रकाशम् ॥ १३ ॥ सेवते गणधरक्रमपङ्कजं यः सुधीः सरसभक्तिभावितः। ऐहिकं सकलकामितं फलं प्रेत्य चापि लभते तथैव तत् ॥१४॥ गौतमं सुभगमेव गोत्रकं यत्र गौतमगणेश्वरोऽजनि । वीरशासनमद्भुतं बभौ यत्र गौतमगुरुर्गुरोः पदे ॥१५॥ भक्तिव्यक्तिविशेषनुन्नमनसा श्रीगौतमः सत्तमः,
स्तुत्यैवं प्रणुतस्त्रिलोकमहितश्रीद्वादशाङ्गीगुरुः । सौभाग्याद्भुतभाग्यहर्षविनयश्रीसूरितत्त्वश्रिया, निष्णातस्तनुतां ममोरुमहिमां श्रीधर्महंसोज्वलाम् ।। १६ ।।
इति श्रीगौतमस्वामिस्तोत्रम् ॥ ३४ ॥
अथ पुण्डरीकगणधरस्तोत्रम् ॥ ३५ ॥ स्त्रग्विणीपुण्डरीकोजवलश्लोकलीलालयं पुण्डरीकाचलोपासनावासनम् । पुण्डरीकप्रतिष्ठं जिनाशोन्नती पुण्डरीकं क्षमाभारसम्पारणे ॥१॥ पुण्डरीकं महामारदर्पज्वरे पुण्डरीकं किल क्लेशवातायुषु । पुण्डरीकस्थितिः पङ्करूपे भवे पुण्डरीकं स्तुमः स्वामिनं ज्ञानिनम् ॥ चैत्रराकाप्रकाशाय सत्केवलालोकभानोर्न कस्य प्रशस्या मता। पञ्चकोटीवृतः पुण्डरीका शिवश्रीपदं पुण्डरीकेऽत्र यत्राश्रयत् ॥३॥
अथ तोटकम्भरताभिधभूपकुलाब्जवनोल्लसनोज्वलहेलिविशालकलम् । ऋषभप्रभुमुख्यविनेयवरं प्रणुमः प्रणतोदयदं गणपम् ॥ ४॥ जिनशासनभासनधनमणि विमलाचलमण्डनमौलिमणिम् । श्रुतभावविभावनसामणि गणपं प्रणुमः श्रितदेवमणिम् ॥ ५॥
For Private and Personal Use Only

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101