SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६ श्रीजिनस्तोत्रकोशः चरमजिनपसेवालब्धलब्धिप्रभाव श्चरणकरणतत्त्वाराधनैकान्तचित्तः। त्रिभुवनजननित्या नन्दिसद्देशनाभिः, प्रथयति गणराजः शुद्धधर्मप्रकाशम् ॥ १३ ॥ सेवते गणधरक्रमपङ्कजं यः सुधीः सरसभक्तिभावितः। ऐहिकं सकलकामितं फलं प्रेत्य चापि लभते तथैव तत् ॥१४॥ गौतमं सुभगमेव गोत्रकं यत्र गौतमगणेश्वरोऽजनि । वीरशासनमद्भुतं बभौ यत्र गौतमगुरुर्गुरोः पदे ॥१५॥ भक्तिव्यक्तिविशेषनुन्नमनसा श्रीगौतमः सत्तमः, स्तुत्यैवं प्रणुतस्त्रिलोकमहितश्रीद्वादशाङ्गीगुरुः । सौभाग्याद्भुतभाग्यहर्षविनयश्रीसूरितत्त्वश्रिया, निष्णातस्तनुतां ममोरुमहिमां श्रीधर्महंसोज्वलाम् ।। १६ ।। इति श्रीगौतमस्वामिस्तोत्रम् ॥ ३४ ॥ अथ पुण्डरीकगणधरस्तोत्रम् ॥ ३५ ॥ स्त्रग्विणीपुण्डरीकोजवलश्लोकलीलालयं पुण्डरीकाचलोपासनावासनम् । पुण्डरीकप्रतिष्ठं जिनाशोन्नती पुण्डरीकं क्षमाभारसम्पारणे ॥१॥ पुण्डरीकं महामारदर्पज्वरे पुण्डरीकं किल क्लेशवातायुषु । पुण्डरीकस्थितिः पङ्करूपे भवे पुण्डरीकं स्तुमः स्वामिनं ज्ञानिनम् ॥ चैत्रराकाप्रकाशाय सत्केवलालोकभानोर्न कस्य प्रशस्या मता। पञ्चकोटीवृतः पुण्डरीका शिवश्रीपदं पुण्डरीकेऽत्र यत्राश्रयत् ॥३॥ अथ तोटकम्भरताभिधभूपकुलाब्जवनोल्लसनोज्वलहेलिविशालकलम् । ऋषभप्रभुमुख्यविनेयवरं प्रणुमः प्रणतोदयदं गणपम् ॥ ४॥ जिनशासनभासनधनमणि विमलाचलमण्डनमौलिमणिम् । श्रुतभावविभावनसामणि गणपं प्रणुमः श्रितदेवमणिम् ॥ ५॥ For Private and Personal Use Only
SR No.020687
Book TitleJin Stotra Kosh
Original Sutra AuthorN/A
AuthorChandrodayvijay, Suryodayvijay
PublisherKot Tapgacch Murtipujak Shwetambar Jain Sangh
Publication Year1958
Total Pages101
LanguageHindi
ClassificationDictionary
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy