SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ૨૮ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीजिनस्तोत्रकोशः स्फुरत्पुण्डरीकप्रभुः श्रीयुगादिमुपास्य प्रशस्यश्रियामास्पदं यः । त्रिलोकोपकारप्रकाशार्थमासी जिनः कस्य न स्यात्स वन्द्योऽनवद्यः ॥ १३ ॥ पुण्डरीकजिनमानतबन्धुं सिन्धुमुद्यगुणरत्नततीनाम् । सेवते य इह कामितयोगं भोगदं स लभते भुवि भव्यः ॥ १४ ॥ श्रीयुगादिचरणाम्बुजभृङ्ग पुण्डरीक गुणभाविनमीडे । पुण्डरीकविशदोदितयोगं पुण्डरीकमिति सज्जयलक्ष्मीम् ॥ १५ ॥ एषा स्वागता । सारोदारविचारचारुरचनाऽऽनन्देन नीतः स्तुतिं साक्षादेवमधिष्ठिताऽनणुगुणः श्रीपुण्डरीको गुरुः । श्रीशत्रुञ्जयभाविहर्षविनय श्रीसूरिहाक्षोदिता नन्तान्तः प्रभुतोदयः प्रकुरुतां श्रीधर्महंसश्रियम् ॥ १६ ॥ इति श्रीपुण्डरीकगणधर स्तोत्रम् ॥ ३५ ॥ अथ समस्यामयं श्रीयुगादिदेवस्तवनम् ॥ ३६ ॥ हर्षोत्कर्षप्रणम्रत्रिदशपतिशिरः स्फार कोटीरकोटीस्फूर्जन्माणिक्यमालाशुचिरुचिल हरी धौतपादारविन्दम् । कल्याणाङ्करपूरप्रकटनपटुता पुष्करावर्त्ततोयं वन्दे देवाधिदेवं प्रथमजिनमिनं चीननिर्णिक् ( ? ) सुभक्त्या ॥ १ ॥ नाना नौवृषभत्वकेऽपि विभुतां ते देहि मे त्वगुणैरणस्य श्रितवत्सलोऽस्यमितसच्छक्तित्ववाँस्त्वं यतः । तेनार्थित्वमितस्त्वयीति तनुते यस्यांहिलक्ष्मोपधेः सेवामोक्षवरश्रिये स वृषभो भर्त्तार्त्तिहर्त्ता सताम् ॥ २ ॥ For Private and Personal Use Only
SR No.020687
Book TitleJin Stotra Kosh
Original Sutra AuthorN/A
AuthorChandrodayvijay, Suryodayvijay
PublisherKot Tapgacch Murtipujak Shwetambar Jain Sangh
Publication Year1958
Total Pages101
LanguageHindi
ClassificationDictionary
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy