Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh

View full book text
Previous | Next

Page 41
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२ श्रीशाश्वतजिननामस्तोत्रम् शमाकाराः साराः किमिह सकलानन्दसदनो, दया किं साक्षात् किं शिवसुखरसास्वादनिधयः। त्रिलोक्यां श्रीअर्हत्प्रतिमितिततीः प्रेक्ष्य सुधियां, निजप्रासादस्थामतिविततिरुत्प्रेक्षत इति ॥९॥ अथ मन्दाक्रान्ता छन्दःमूर्तिस्फूर्ति त्रिभुवनगतोत्तुङ्गचैत्यप्रतिष्ठां, सर्वज्ञानां भवभयभिदां शाश्वताशाश्वतां ताम् । दृष्ट्वा के के चरणकरणज्ञानसहर्शनानां लब्धि लब्ध्वा शिवपदसुखाःसङ्गिनः स्युन भव्याः ॥१०॥ भव्याभव्यप्रकृतिनिकषानन्दखेदोदयेन, प्रोच्चैश्चिन्ताविषमविषयव्यापतापापही। श्रीसम्यक्त्वप्रभवविभवोहीपिनीयं त्रिलोक्यां, बिम्बश्रेणी जयतु जगदानन्दकन्दोज्झितानाम् ॥ ११ ॥ अथ हरिणीत्रिजगति ततामूर्तिस्फूर्तिर्जिनस्थितिसम्मता, प्रबलबहुलक्लेशश्रेणीनिवारणकारणम् । भवभवभयाऽपाराकूपारतारणतत्परा, प्रवहणमिवाविर्भूतं दीप्यते भुवनाद्भुतम् ॥ १२ ॥ त्रिभुवनजुषां बिम्बानामर्हतां सति दर्शने, सकलकुशलं स्वाङ्गच्छायोदयत्यनुवासरम् । धृतिमतिविभुत्वाद्यं सर्व परिच्छदतीहितं, तदिदमिह कि चित्रं येनार्हतं सुखदं पदम् ॥ १३ ॥ अथ तोटकम्ऋषभादिकशाश्वतनाममहास्तरूपविधेयसमस्तगुणम् । हृदये नु विधाय जिनप्रतिमा स्मरणकृल्लभतेऽभिमतार्थपदम् ॥१४॥ भुवनत्रयचैत्यजिनप्रतिमामहनस्मरणस्तवनप्रवणम् । भविकं भविकावलिकासकला श्रयति प्रसभं भुवनाभ्युदितम् ॥१५॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101