Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीशत्रुक्षयमहातीर्थस्तोत्रम् ॥श्रीशत्रुञ्जयमहातीर्थस्तोत्रम् ॥३॥ सिद्धिक्षेत्रं पदमिदमिति प्राप्तपुष्टप्रतिष्ठं
जीयादेतत्विजगति गतं क्वापि नैतत्प्रभुत्वम् । तेन स्तुत्यः स्तुतिपदपदैोऽस्ति सिद्धार्थसिध्यै,
तं स्तौमि त्वां विमलगिरिराट्र दर्शनोदारबीजम् ॥ १॥ यस्यावश्यं श्रवणसुभगं नाममन्त्रं संकर्णाः
श्रावं श्रावं विमलमहिमं निर्विषं स्वात्मरूपम् । कुर्वन्त्युच्चैर्गुणपदभवद्भावनाभावनाभिः,
सेवे शत्रुञ्जयगिरिममुं कर्ममर्मारिजैत्रम् ॥२॥ इन्द्रोपेन्द्राद्यतिरसकृताऽर्हाऽर्हणाऽरीणमूर्ति-,
स्फूत्यैवाशु व्यपहतजगत्पापतापप्रपातः। आधिव्याधिज्वरदरगराऽरिप्रपंचप्रवासी,
श्रेयः श्रीणां प्रकटनपरः स्तात् सतां सिद्धराजः ॥३॥ सर्वार्हद्भिः स्तुतनतमतं चाभवत् सिद्धिसिद्ध्यै,
यचाऽवश्यं कुगतिभयभिद्धातमात्रं त्रिलोक्याम् । चिन्तामण्याद्यधिकफलदं विश्वशुद्धिप्रकाशं,
सिद्धक्षेत्रं दिशतु तदिदं सिद्धिसौधाधिवासम् ॥ ४ ॥ अस्मिन् सिद्धाचलभुवि पुरा सर्वतः सर्वदेशे,
सिद्धाः सिद्धाः शरदशभिदानन्तशो ये च भव्याः। सेत्स्यन्त्यत्राद्भुतगुणगणे तानहं साधु सेवे,
शश्वद्भावैः सुखपदमिदं वन्दनं भाविनां यत् ॥ ५॥ तिर्यञ्चोऽपि प्रशमितरुषस्त्यक्तजातिस्वभावा,
लब्धा दिव्यावतरणपदं प्राप्तसौख्यप्रकर्षाः। . येत्रामात्रा प्रतिहतगुणाः का कथा मानुषाणां,
तं श्रीमन्तं विमलमचलं साधुशुद्ध्यै प्रपद्ये ॥६॥ १ विद्वांसः। २ सिद्धक्षेत्रे.
For Private and Personal Use Only

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101