Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीजिनस्तोत्रकोशः इत्थं श्रीगुरुपूज्यहर्षविनयश्रीसूरिह त्वं स्तुतो,
जीरापल्यभिधाभिधेयमहिमामेयश्रिया संश्रितः। नित्यानन्दमहोदयोदितपदप्रष्टप्रथां देहि मे, . शर्मश्रीनिधिधर्महंस सरसी श्रीपार्श्वविश्वेश्वर ॥ १६ ॥ ॥ इति श्रीजीरापल्लीमण्डनश्रीपार्श्वदेवस्तोत्रम् ॥ १॥
साधारणश्रीजिनस्तुतिः ॥ २॥ येषां कक्षा न्यक्षा खूणा कक्षीकाराक्षोदीयः,
पैक्षाक्षेपक्षुण्णारोहांहःसन्दोहापोहोहा। वन्धाऽनिन्द्याऽव॑द्याऽतोद्या मानशानं विज्ञानं,
नाभेयाद्यान् देवार्यान्त्यान् सर्वान् सास्तिान् स्तोष्ये ॥१॥ या संसारे सारासारं मत्वा देयं संहेयं,
त्यक्त्वा सङ्गासक्तिं युक्त्याराध्याऽबाध्यं चारित्रम् । कर्मोन्मूल्यालायज्ञानं नित्यानन्ताभां लेभे,
तीर्थे शाली सम्पल्लीलोल्लासायासौ भूयान्मे ॥२॥ सिद्धेश्वर्य कुर्यात् कस्यावश्यं न श्रीसिद्धान्तः _ सत्याप्यार्थः सार्वैः सूत्र्यासूत्रः सूत्रात्तच्छिष्यैः। कैवल्यश्रीलीलावासः सृष्टाभीष्टानुष्ठेयः,
शिष्टाचारस्पष्टीकारे भास्वान् शश्वद्विश्वाऽर्थ्यः ॥ ३॥ सार्वोपास्या यक्षा यक्षिण्यः श्रीरम्बा चक्रेशा,
ब्राह्मी पद्मा जिह्मब्रह्माद्वैताश्चान्याधिष्ठाव्यः। विघ्नारिष्टं नन्तु श्लोकालोकं मेलं देयासु,ोग्यारोग्यं भोग्याभोगं रणद्भाग्यं सौभाग्यम् ॥ ४॥
॥ इति साधारणश्रीजिनस्तुतिः ॥ २॥
१ प्रतिज्ञा । २ संपूर्णा चासौ निर्दोषा च । ३ अंगीकारस्य महत्तरः । ४ पक्षः सर्वविरतिरूपः। ५ पुनरनुत्पत्तिमान् यः पापसमूहस्तस्य अपोहो निषेधस्तस्य अहो यस्याः सा । अस्तीति क्रियाध्याहारः। ६ दोषरहिता। ७ श्रीमहावीर । ८ सार्वपदस्य उपास्यः सेव्यो येषां यासां वा ते ता वा।
For Private and Personal Use Only

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101