Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh

View full book text
Previous | Next

Page 36
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीजिनस्तोत्रकोशः अथ श्रीपार्श्वदेवस्तोत्रम् ॥ २९ ॥ अथ भुजङ्गप्रयातम्सदा विश्वबंधानवद्याश्वसेनावनीशप्रशस्यैकवंशप्रकाशम् । लसत्केवलालोकलीलाविलासालयं स्तौमि पार्श्व सुपार्श्व सपार्श्वम् ॥१॥ त्वयि ध्यानलीलात्मनां पार्श्व विश्वेश्वरैश्वर्यवर्याः श्रियः स्युःप्रशस्याः न तत्कौतुकं यत्त्वमेव प्रतिज्ञापरो विश्वसिद्धिप्रदातेति विश्वे ॥२॥ भवन्नानिमाहात्म्यसीनि त्रिलोक्यां समेष्टश्रियोऽमूर्वसन्तीति मुष्टिः। अधीशान्यथा तजपैकवतानां पुरो नित्यमृद्धिः कथं स्यादशेषा ॥३॥ तवाद्वैव मन्त्रः पवित्रः सुसिद्धः सुयन्त्रं सुतन्त्रं प्रभो मात्ररूपम् । यतस्तजपासक्तचित्ताः समस्तं प्रभुत्वं लभन्तेऽत्र भव्याः सुभन्यम् ॥ श्रीपार्श्व विश्वनाथ त्वमिति नुतः सन्तनु श्रियं सततम् । गुरुहर्षविनयसूरितरूपो मे धर्महंसरसाम् ॥५॥ __ इति श्रीपार्श्वदेवस्तोत्रम् ॥ २९॥ अथ श्रीवर्द्धमानदेवस्तोत्रम् ॥३०॥ हर्षोत्कर्षातिपोषागतिगतिनिरतानां धरायां सुराणाम्, __ अङ्गज्योति प्रदीपैस्तिमिरभरहरैर्विश्वमानन्दपूर्णम् । यश्चके दीप्रदीपोत्सव इव महिमा मानमान्यः स जीयात्, श्रीमनिर्वाणकल्याणकदिवसरसः श्रीमहावीरभर्तुः॥१॥ या ग्लान्या देशनाढ्या भविकशुभसभा भाव्यमानप्रभावा, बाध्यावस्थास्थसभ्या परसमयमता पाति वप्रप्रकाशा। दृष्टाप्युद्धोधदा स्यात् शिवसुखसुकरज्ञानदृष्ट्यादिसृष्टेः, सेवे श्रीवीरतां ते समवसृतिमहीं पुण्यसंभारलभ्याम् ॥ २॥ या नासीत् कस्य शस्या श्रवणमुपगता संशयापोहवृत्त्या, __ पश्चत्रिंशगुणाली सुकलनविमला मङ्गललोल्लासिलीला । साहस्तान्तिशान्तिः सकलनयनमयस्यात्पदानन्तधर्मा, देशाऽसौ वीरवाणी तव दिशतु वरं श्रेयसामेकबीजम् ॥ ३ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101