Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh

View full book text
Previous | Next

Page 37
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८ श्रीसीमन्धरस्वामिस्तोत्रम् येषु स्वर्गादिसौख्यं तृणमिव विरसं मन्यमानाः सुरेन्द्रा, वैयावृत्त्यादिकृत्यान्यनुपमसुषमानन्दसन्दोहकन्दान् । प्रीत्याऽमन्यन्त सर्वे त्रिभुवनसुखदान् षष्ठगर्भापहारान्, सद्भक्त्या पश्वकल्याणकमहिमहाँस्तान स्तुमस्तेऽत्र वीर ॥४॥ तत्त्वातत्त्वविवेकहर्षविनयश्रीसूरिताशोदयः, ___श्रीमगौतमुख्यसेवितपदः श्रीवर्द्धमानप्रभुः । नीतः स्तोत्रपथं मुदेति तनुतां सद्बोधिबीजं सतां, धीशुझ्याश्रयधर्महंसमहिमं प्रष्ठप्रतिष्ठापदम् ॥ ५ ॥ इति श्रीवर्द्धमानदेवस्तोत्रम् ॥ ३०॥ इति प्रत्येकं पञ्चपञ्चवृत्तसंदर्भितचतुर्विंशतिश्रीजिनस्तोत्राणि । अथ श्रीसीमन्धरस्वामिस्तोत्रम् ॥ ३१ ॥ स्त्रग्विणीयस्य नामापि संपत्पदानन्ददं किं पुनदर्शनं दर्शनश्रीरसम् । विश्वविश्वातिशायि प्रभावाद्भुतं तं मुदा नौमि सीमन्धराधीश्वरम् ॥ स्फारमारज्वरोत्तारधन्वन्तरि दुस्तराऽपारसंसारनिस्तारकम् । तारहारस्फुरत्कीर्तिपूराकरं तं नमस्यामि सीमन्धरं स्वामिनम् ॥२॥ यस्य लोकोत्तरं विश्वसंशीतिहृत्केवलज्ञानमानन्ददं दर्शनम् । चारुचारित्रपावित्र्यमत्यद्भुतं संपुनीहीश सीमन्धर त्वं स माम् ॥३॥ अथ तोटकम्दिवसः स कदा भवितेश ममामितपुण्यमयः सुलभः सुकृतैः। तव यत्र लभे भविकप्रभवं शुभदर्शनमाश्रितदर्शनदम् ॥ ४ ॥ तव सेवनभावनया न भृतोऽस्म्ययमस्मि जितस्मितविस्मयितः। अथ सौम्यदृशेश विलोकय मां श्रितमाशु भवामि यथाविभवः ॥५॥ सुमनो जनमानसहंसवरस्तिमिरप्रसराऽपहहंसकरः। करुणारसपूरितदेशनया नयपोषपरो विजयस्व विभो ॥६॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101