________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८
श्रीसीमन्धरस्वामिस्तोत्रम् येषु स्वर्गादिसौख्यं तृणमिव विरसं मन्यमानाः सुरेन्द्रा,
वैयावृत्त्यादिकृत्यान्यनुपमसुषमानन्दसन्दोहकन्दान् । प्रीत्याऽमन्यन्त सर्वे त्रिभुवनसुखदान् षष्ठगर्भापहारान्, सद्भक्त्या पश्वकल्याणकमहिमहाँस्तान स्तुमस्तेऽत्र वीर ॥४॥ तत्त्वातत्त्वविवेकहर्षविनयश्रीसूरिताशोदयः, ___श्रीमगौतमुख्यसेवितपदः श्रीवर्द्धमानप्रभुः । नीतः स्तोत्रपथं मुदेति तनुतां सद्बोधिबीजं सतां, धीशुझ्याश्रयधर्महंसमहिमं प्रष्ठप्रतिष्ठापदम् ॥ ५ ॥
इति श्रीवर्द्धमानदेवस्तोत्रम् ॥ ३०॥ इति प्रत्येकं पञ्चपञ्चवृत्तसंदर्भितचतुर्विंशतिश्रीजिनस्तोत्राणि ।
अथ श्रीसीमन्धरस्वामिस्तोत्रम् ॥ ३१ ॥ स्त्रग्विणीयस्य नामापि संपत्पदानन्ददं किं पुनदर्शनं दर्शनश्रीरसम् । विश्वविश्वातिशायि प्रभावाद्भुतं तं मुदा नौमि सीमन्धराधीश्वरम् ॥ स्फारमारज्वरोत्तारधन्वन्तरि दुस्तराऽपारसंसारनिस्तारकम् । तारहारस्फुरत्कीर्तिपूराकरं तं नमस्यामि सीमन्धरं स्वामिनम् ॥२॥ यस्य लोकोत्तरं विश्वसंशीतिहृत्केवलज्ञानमानन्ददं दर्शनम् । चारुचारित्रपावित्र्यमत्यद्भुतं संपुनीहीश सीमन्धर त्वं स माम् ॥३॥
अथ तोटकम्दिवसः स कदा भवितेश ममामितपुण्यमयः सुलभः सुकृतैः। तव यत्र लभे भविकप्रभवं शुभदर्शनमाश्रितदर्शनदम् ॥ ४ ॥ तव सेवनभावनया न भृतोऽस्म्ययमस्मि जितस्मितविस्मयितः। अथ सौम्यदृशेश विलोकय मां श्रितमाशु भवामि यथाविभवः ॥५॥ सुमनो जनमानसहंसवरस्तिमिरप्रसराऽपहहंसकरः। करुणारसपूरितदेशनया नयपोषपरो विजयस्व विभो ॥६॥
For Private and Personal Use Only