Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh

View full book text
Previous | Next

Page 29
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीवासुपूज्यजिनस्तोत्रम् ॥ अथ श्रीश्रेयांसदेवस्तोत्रम् ॥१७॥ अथ शिखरिणीजगजिष्णूदामानुपमभुजधाम स्ववशिता खिलश्रीश्रीविष्णुक्षितिपतिकुलालंकृतिमणिम् । जगद्ध्येया देयानणुगुणमणीरोहणगिरि, स्तुमः श्रीश्रेयांसं भविकभविका लोककुशलम् ॥१॥ शरण्येऽलं पुण्ये नयगममये सत्प्रमितिभिः, प्रतिष्ठानिष्ठे ते पटुशिवपदे शासनपथे। विभो यः संदेग्धि प्रतिहरति वा दुर्नयधिया, __ सपथ्ये तथ्ये स्याद्धितकृतिकुधीः स्वादु सरसे ॥२॥ कुतीर्थ्या निष्णाताः सुखशयनपश्चाक्षविषय प्रभोगास्वादाद्यैः शिवपदसुखं मुग्धसुलभम् । सदाहुलीलाभिस्त्वमिति न जिनाख्यासि विबुधा, स्तथापि त्वन्मार्ग शिवपदधिया शिश्रियुरहो ॥३॥ परेशानां शिष्याः कुनयमतिभिर्दुस्तपतप, स्तुतिर्योगानन्यानपि विदधतां हायनशतम् । तथाऽप्येतेनाप्या वितथपथमप्राप्य न मनाक्, त्वदुक्तं तत्त्वार्थ शिवपथगमा मोक्तुमनसः ॥४॥ श्रीश्रेयांसजिनेशः स्तुत इति विजयप्रदोऽस्तु मे भगवान् । जय हर्षविनयसूरितपदकमलो धर्महंसशशिः ॥ ५ ॥ ॥ इति श्रीश्रेयांसदेवस्तोत्रम् ॥ १७ ॥ ॥ अथ श्रीवासुपूज्यजिनस्तोत्रम् ॥ १८॥ श्रीनरेशवसुपूज्यपूज्यसद्वंशभूषणमणिं कलालयम् । सर्वदैव जयसम्पदोदितं वासुपूज्यजिनमानमाम्यहम् ॥१॥ स्यादनेकमपि वाच्यमेककं वाचकद्वयमयं तथा दिशन् । विश्ववस्तुषु यथार्थवादितां सर्वदेश लभसे त्वमेव हि ॥२॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101