Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh

View full book text
Previous | Next

Page 31
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२ श्रीधर्मनाथस्तोत्रम् परसमयनयशास्त्वय्यसूयां दधानाः, प्रलपनपरतन्त्राः कण्ठपीठे किरन्तु । सितकठिनकुठारं किंतु मेधाविनोऽमी, त्वयि सुजिन न रक्ता रागमात्रेण किंचित् ॥२॥ मदमदनविगातक्रोधलोभादिदोषै, रपहतमनसां स्यादन्यदेवावलीनाम् । त्वयि सति सुपते सन्मार्गदर्शिन्यवश्यं, वितथपथजुषां साम्राज्यरोगो वृथैव ॥ ३॥ वितथपथवदान्या दोषदुष्टाः सुरास्ते, क्वचिदपि न हि मान्याः सत्परीक्षाधिकारे । न हि सगुणसुरत्नस्थानमानं लभन्ते, निपुणमतिसदस्सूञ्चावचाः काचखण्डाः ॥४॥ श्रीमाननन्तनाथोऽनन्तचतुष्टयरमारतः सततम् । व्रतहर्षविनयसूरितनुतः श्रिये धर्महंससरः ॥५॥ ॥ इति श्रीमनन्तजिनस्तोत्रम् ॥ २०॥ ॥ अथ श्रीधर्मनाथस्तोत्रम् ॥२१॥ वंशस्थमिदं छन्दःभानुप्रमाभासुरभानुभूधवाऽवदातवंशप्रभुता प्रभाविनम् । सद्दर्शनं सर्वजनीनदर्शनं धर्म जिनं धर्मविदं मुदा श्रये ॥१॥ स्वलक्षणस्थं सकलं जगत्रयं वदन् प्रमाभिश्चतुरार्य सत्यवित् । बुधः स्वयं यो न कदापि दुर्नयी श्रीधर्ममर्मशमिनं सदा स्तुमः ॥२॥ पर्यङ्ककम्रासनसङ्गि सद्वपुः श्लथं च नासा नियते स्थिरे दृशौ । न शिक्षितेयं परतीर्थदैवतैर्मुद्रापिते देव किमन्यदुच्यते ॥ ३॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101