Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीजिनस्तोत्रकोशः पाथश्चौरव्यालाग्नीभाऽदभ्रामित्रेभारीणां, क्वाप्याशङ्का शङ्काप्यास्ते तस्यावश्यं किंचित्ते । यः श्रीपार्श्वध्यानध्यायी धीशुद्धः स्यात्तत्सत्यं, यत्सर्वात्मत्राता नेता धुर्यः सैकस्त्रैलोक्ये ॥४॥ व्याख्यामः किं तेऽन्यद्यत्त्वन्नामस्मृत्याप्यस्मर्या, ार्य स्मर्याः श्लोका लोकाश्चर्याकार्यावर्याभाः । सर्वत्रौजः स्फूर्जत्तेजो जय्यैश्वर्य स्यात् शश्वत्, पार्श्वस्वामिश्चित्रं तत् किं यत्त्वं ध्यातः सुश्रीदः ॥ ५॥ अष्टौ स्पष्टाः सिद्युल्लासाः प्राकाम्याद्याः स्युः शंभौ, सा मूढोक्तिर्व्यक्तिस्त्वेषा त्वत्पादाजस्थध्याने । पार्थ्यावश्यं वश्यास्तेऽमी वासा बद्धा नो चेत् किं, ___ स्थाने स्थाने त्वद्भक्तानां युक्त्या युक्ता लक्ष्यास्ते ॥६॥ कीर्तिस्फूतिर्मूर्तिश्चक्रे धात्रा शुद्धद्रव्यैर्यो नेतस्ते तान्यानन्दश्रीरूपाणीवासन्मन्ये । किं चासौख्याद्वैतस्फूर्जद्राज्यप्राज्योर्जाणीव, स्पष्टं चैतत् स्पृष्टेष्टासौ नो किं दृष्टया प्रत्यङ्गम् ॥७॥ पादोपास्ति शस्तानन्तैश्वर्यो जम्भत्खानि ते, भव्यैर्नोग्या भोग्योपायां ह्रीणाः पार्श्व प्रेक्ष्याथो। कल्पाद्यास्ते किंचिद्दत्वं ज्ञात्वा स्वस्मिन् मेर्वादौ, नेशुभैजुस्तेनेवामी कालेऽलक्ष्यत्वं ह्यस्मिन् ॥ ८॥ त्वन्माहात्म्यं पार्श्व ब्रूमः कोट्या वाचा किं यस्मात्, नृत्येत्यङ्गुः पद्भ्यां दग्भ्यां पश्येदन्धः सद्राज्यम् । भुङ्क्ते दुःस्थावस्थः सुस्थः पुत्रैर्वन्ध्योऽवन्ध्यः स्यात्, निःस्वः सुस्वः पूज्योपाख्यो मित्रन्त्येतेऽमित्राद्याः ॥९॥ १ अचिंत्यः । २ लोकोत्तरः। ३ उत्तमध्येय। ४ प्रत्यवयवम् । ५ माहात्म्यादिति पदं प्रत्युक्ति योज्यम् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101