Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh

View full book text
Previous | Next

Page 20
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सकलश्रीजिनराजपञ्चकल्याणकस्तोत्रम् निष्क्रमणम्षट्कायावनपूर्वतीव्रसुतपश्चारित्रपात्रव्रत, वातस्वान्तपदावधानविधिनाराध्य त्रिधा शुद्धितः । यैः श्रीकेवलसंविदुज्ज्वलकलालावण्यलीलाकला, ब्रह्मघ्नं घनघातिकर्मकषणं कृत्वार्जिता सर्वतः ॥ ८॥ देवानामिव भक्तिशक्तिघटनाद्वारं सुवर्णादिक, प्राकारैरिव वोदियाय किमपूर्वार्कप्रकाशं प्रथा । त्रैलोक्येऽपि शरीरिणां गुणिगुणस्वस्वार्थनिर्बाधतो,· द्वोधाय प्रथयन्तु तीर्थपतयस्ते सत्यमत्यङ्कुरान् ॥९॥ ज्ञानम्दुष्टानिष्टनिकृष्टकष्टघटनोपादानतासंस्थितं, कर्मोन्मूल्य समूलमुजवलगुणश्रेणीसुतीक्ष्णासिना । नित्यानन्तचतुष्टयाश्रयपदं यैः प्राप्य पूर्व शिवं, शैलेशीकरणाद्विशालधवलध्यानप्रपञ्चाञ्चितान् ॥ १०॥ किं लोकोत्तरसंपदा निधिरिवारोग्यप्रभुत्वाकर, स्फारश्रीप्रसवस्थलीव भवभीभेदौषधीवाद्भुता। आधिव्याधिविषप्रकर्षकषणे किं मन्त्रयन्त्रादिकं, सर्वे ते भयदा भवोद्भवभयं भिन्दन्तु भव्यात्मनाम् ॥११॥ निवाणम्यासु क्षोणिषु सद्विदेहभरतेष्वैरावतेषूदिता, राध्यत्वस्थितिषूद्धभूव भविनां कल्याणकानां विधिः । येषामेष विशेषभक्तिनिभृतो वन्देऽखिलास्तीर्थपां, स्तांस्तांस्तीर्थधिया च मङ्गलकुलाश्लिष्टप्रकृष्टश्रिये ॥ १२ ॥ भक्तिव्यक्तिजुषामयेति जिनपाः कल्याणकैकस्थिते, किश्चित् ख्यातिविशेषतः स्तुतिपथं नीताः प्रसन्नोज्वलाः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101