Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh

View full book text
Previous | Next

Page 23
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीजिनस्तोत्रकोशः इत्थं श्रीअजितेशशांतिभगवद्वैतं स्तुतेर्गोचरम् नीत्वा तत्त्वसतत्त्वसत्त्वविधिनां बोधिप्रथा प्रार्थनाम । कुर्वेऽहं सरसार्थहर्षविनयश्रीसूरिवौढिमारूढश्रीगुरुधर्महंसमहिमाम्भोज जयश्रीपदम् ॥ २६ ॥ इति श्रीअजितशान्तिस्तोत्रम् ॥ ६ ॥ श्रीयुगादिदेवस्तवनम् ॥ ७॥ जयदोदयसंयमधूर्धरणादिव यो वृषभायमाप परम् । प्रथितावितथव्यवहारपथं प्रणयामि नुतिं वृषभैकविभुम् ॥१॥ ऋषभ प्रभुताद्भुततेहनवा तब कापि चकास्ति यतः सततम् । मनसाऽपि विभावितभूतगुणः स्वपदप्रद एव भवान् भविनाम् ॥२॥ वदनं वदनं सदनन्तपदप्रथितार्थगिरां नतपथगम् । भवभीतिभिदे तव भद्रभरोद्भवनाय च संभवति प्रसभम् ॥ ३ ॥ तव मूर्तिरियति नतार्तिशमं चरणं करणं करणं शरणम् । समशिश्रियदाश्रमविश्रमणं जिनपादयुगेऽकलयत् कमला ॥४॥ इति हर्षविनयसूरिस्तुतिनुतपदपङ्कजः स्तुतस्त्वं मे। तव ऋषभदेव सेवां विरचय गुरुधर्महंसरसाम् ॥ ५॥ ॥ इति श्रीयुगादिदेवस्तवनम् ॥ ७ ॥ श्रीअजितनाथजिनस्तोत्रम् ॥ ८॥ श्रीपदशासनभासनभावोद्भासनदेशनयोदितधर्मम् । आश्रितकामितकल्पसधर्म नौम्यजितं जितरागरुषं तम् ॥ १ ॥ योजनगामिगिरं तव पीत्वा कर्णपुटैरिव लोहजधातुः । सिद्धरसं स्वसुवर्णतया स्यादिष्टफलो भविकः सकलोऽपि ॥ २ ॥ त्यक्तरसोऽपि च सत्यरसश्रीः शालिकला सकलो विकलोऽपि । कामितदोऽपि परिग्रहमुक्तः श्रीअजितो विजयी जयदः स्तात् ॥३॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101