Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh

View full book text
Previous | Next

Page 15
________________ Shri Mahavir Jain Aradhana Kendra ६ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री जिनस्तोत्रकोशः श्रेयःश्रेणीप्रसव इव लसत्सम्पदो दारकन्दः, सत्त्वा लीनामिव सुखकलाचार्यकश्रीरिवास्ते । साक्षाद्वास्वानिव शिवपथोयोतने कोविदानामुत्प्रेक्षैवं स्फुरति हृदये प्रेक्ष्य शत्रुञ्जयाद्रिम् ॥ ७ ॥ प्रज्ञा ज्ञानं चरणकरणं दर्शनानां प्रभुत्वं, योगाः सर्वे व्रततततपस्तप्तभावप्रभावाः । त्वय्यासन्ने विपुलसफलानन्तवीर्यप्रवादाः, सम्पद्यन्ते सुभग गरिमागार सिद्धाचलेन्द्र ॥ ८ ॥ यस्मिन् दृष्टे विकट निकटस्थायिनोऽनन्तदुःखो, - त्पादे दक्षाः सुविपुलखलाः कर्ममर्मादिरूपाः । नश्यन्त्येते परिकरधरावैरिपूराः समूला, - स्तेनेव स्याज्जगति विततं नाम शत्रुञ्जयस्य ॥ ९ ॥ राजादन्या सरस सुभग स्थापयाऽर्हन्मुखानां, वैयावृत्त्यं स्वयमुपकृतं यत्र तेनेव मन्ये । पूज्या जाता जयति जगतां सिद्धराजे स्थिता सा, सङ्गः प्रथयति गुणित्वाख्यया वन्द्यभावम् ॥ १० ॥ संसारामप्रमयनिरतं भेषजं दोषराग, द्वेषोन्मादज्वरहरवरं तथ्यपथ्यं त्रिलोक्याः । तापव्यापप्रशमनसुधाकुण्डमुद्दण्डलीला, दण्डं श्रीणां विमलमचलं भावयेऽलं मुदोत्कैः ॥ ११ ॥ यन्माहात्म्यं प्रकटयति सत्संसदि श्रीयुगादि, - यत्सेवायां स्वयमविरतत्वेन विद्यानवद्यः । मोक्षद्वारं यदसममहीं सेविनामाहैयानः, केषां न स्याद्विमलगिरिराट् कामितार्थप्रदोऽसौ ॥ १२ ॥ सिद्धक्षेत्रे विततमतिभिर्दृष्टिदृष्टे सतीष्टे, 'दीप्रे भावप्रकटनपदे दुर्गतिद्वैतबाधः । १ शत्रुञ्जये. २ यस्मादुत्तमसंगतिः । ३ संसार एव आमो रोगस्तस्य प्रमयो नाशस्तस्मिन् निरतं औषधं । ४ उत्सुकः । ५ आकारयन् भव्योत्साहप्रकर्ष करणेन । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101