Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir है अहं नमः । ॐ नमः श्रीशङ्केश्वरपार्श्वनाथाय नमः श्रीमद्विजयनेमि - विज्ञान - कस्तूरसूरीश्वरेभ्यो नमः । मुनिप्रवरश्रीविनयहंसगणिविरचितः श्रीजिनस्तोत्रकोशः। श्रीजीरापल्लीमण्डनश्रीपार्श्वजिनेश्वरस्तोत्रम् । जीरापल्लीस्थानास्थानस्वाख्याख्यातिप्रख्यान, बुद्धध्येया देयामेयज्योतीरूपा तारूपम् । पिष्टानिष्टं सृष्टाभीष्टं पुष्टाकृष्टश्रीसृष्टि, पार्योपास्यं श्रीपार्श्वशं विश्वाधीशं सेवेऽहम् ॥ १ ॥ यस्या दानं नाम्नः सर्वस्थामस्थानं भव्यानां, स्थाने स्थाने नित्यानन्दश्रीसन्दोहं यहत्ते। भोगाभोगं योग्यारोग्यं सत्सौभाग्यं तत्स्थाने, स श्रीजीरापल्लीपार्श्वस्तत्तत्सिद्धौ यजामन् ॥ २ ॥ कासश्वासाः पुष्टाः कुष्ठा दुष्टाटोपाश्च स्फोटा, नष्टानिष्टव्यापा आमाश्चान्ये पिष्टाः किं न स्युः। यन्माहात्म्यैर्भव्यावल्याः पोषाः सौख्येऽसंख्येयाः, यत्तद्युक्तं येन स्वामी विश्वेष्टानीष्टे कर्तुम् ॥ ३॥. * लीलाखेलछन्दः ( एकन्यूनी विद्युन्मालापादौ चेल्लीलाखेलः ) १ खनामप्रसिद्धिस्तस्याः संबंधी यस्य तं तथा । २ अंतरंगस्वरूपम् । ३ दान-ग्रहणम् । ४ सर्ववीर्यपदम् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101