________________
ग्रन्य-परीक्षा।
-
-
ऐहिकफलानपेक्षा क्षान्तिनिष्कपटतानसूयत्वं । अविपादित्वमुदित्वे निरहंकारत्वमिति हि दातृगुणाः ॥४३॥" ये चारों पद्य श्रीअमृतचंद्राचार्यविरचित 'पुरुषार्थ सिद्धयुपायसे' उठाकर रक्खे गये हैं । इनकी टकसाल ही अलग है; ये 'आर्या' छंदमें हैं । समस्त पुरुषार्थसिद्धयुपाय इसी आर्याछंदमें लिखा गया है। पुरुषार्थसिद्धयुपायमें इन पद्योंके नम्बर क्रमशः ३०, ३६, १६८ और १६९ दर्ज हैं।
ख-यशस्तिलकसे। "यदेवाङ्गमशुद्धं स्यादद्भिः शोध्यं तदेव हि । अंगुलौ सर्पदष्टायां न हि नासा निकृत्यते ॥ ४५ ॥ संगे कापालिकात्रेयीचांडालशवरादिभिः। आप्लुत्यदंडवत्सम्यग्जपेन्मंत्रमुपोपितः ॥ ४६ ॥ एकरात्रं त्रिरानं वा कृत्वा स्नात्वा चतुर्थके। दिने शुध्यन्त्यसंदेहमृतौ व्रतगताः स्त्रियः ॥४७॥ मांसं जीवशरीरं जीवशरीरं भवेन वा मांसम् । यद्वनिम्बो वृक्षो वृक्षस्तु भवेन वा निम्वः ॥ २७६ ॥ . शुद्धं दुग्धं न गोमांसं वस्तुवैचित्र्यमीहशं। विषघ्नं रत्नमाहेयं विषं च विपदे यतः ॥ २७९॥ . तच्छाक्यसांख्यचार्वाकवेदवैद्यकपर्दिनाम् । मतं विहाय हातव्यं मांसं श्रेयोर्थिभिः सदा ॥ २८४ ॥"
ये सब पद्य श्रीसोमदेवसूरिकृत यशस्तिकलसे उठाकर रक्खे हुए मालूम होते हैं । इन पद्योंमें पहले तीन पद्य यशस्तिलकके छठे. आश्वासके और शेष पद्य सातवें .आश्वासके हैं। .