Book Title: Granth Pariksha Part 01
Author(s): Jugalkishor Mukhtar
Publisher: Jain Granth Ratnakar Karyalay

View full book text
Previous | Next

Page 17
________________ २ -- ज्ञानं पूजां कुलं जातिं वलमृद्धि तपो वपुः । अष्टावाश्रित्यमानित्वं समचमाहुर्गतस्मयाः ॥ २५ ॥ - रत्नकरंड भा० । उमास्वामि श्रावकाचार । ज्ञानं पूजां कुलं जातिं बलमृद्धं तपो वपुः । अष्टावाश्रित्यमानित्वं गतदर्पा मदं विदुः ॥ ८५ ॥ ३-- दर्शनाच्चरणाद्वापि चलतां धर्मवत्सलैः । प्रत्यवस्थापनं प्राज्ञैः स्थितीकरणमुच्यते ॥ १६ ॥ -उमा० भा० । दर्शनज्ञानचारित्रत्रयान्द्रष्टस्य जन्मिनः । प्रत्यवस्थापनं तज्ञाः स्थितीकरण मूचिरे ॥ ५८ ॥ -रत्नकरण्ड० आ० । * ४ - स्वयूथ्यान्प्रतिसद्भावसनाथापेत कैतवा | प्रतिपत्तिर्यथायोग्यं वात्सल्यमभिलप्यते ॥ १७ ॥ * - उमा० श्रा० । · साधूनां साधुवृत्तीनां सागाराणां सधर्मिणाम् । प्रतिपत्तिर्यथायोग्यं तक्षैर्वात्सल्यमुच्यते ॥ ६३ ॥ -रत्नकरण्ड० श्रा० । * -उमा० आ० । ५ -- सम्यग्ज्ञानं कार्यं सम्यक्त्वं कारणं वदन्ति जिनाः । ज्ञानाराधनमिष्टं सम्यक्त्वानंतरं तस्मात् ॥ ३३ ॥ - पुरुषार्थसिद्ध्युपायः । * यह पूर्वार्ष 'स्वयूथ्यान्प्रति' इस इतनेही पदकां अर्थं मालूम होता है। शेप 'सद्भावसनाथा.." इत्यादि गौरवान्त्रित पदका इसमें भाव भी नहीं आया। १३

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123